SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद १८ ० २ जीवानां सेन्द्रियत्वनिरूपणम् ३४९ अन्तर्मुहूर्तम्, उत्कृष्टेन अनन्तं कालं यावद् 'एकेन्द्रिय' इति - एकेन्द्रियत्वपर्यायेण अवतिष्ठते, सचानन्तकाली वनस्पतिकालरूपो बोध्यः, अग्रे यावद् वनस्पतिकाल परिमाणमभिधास्यते तावन्तं कालं यावदित्यर्थः, वनस्पतिकायश्चै केन्द्रियो भवदि एकेन्द्रियपदे तस्यापि समावेशात्, वनस्पतिकालपरिमाणन्तु - 'अनंताओ उस्सप्पिणी ओसप्पिणीओ कालओ, खेत्तओ अनंता लोगा असंखेज्जा पोग्गलपरियट्टा तेणं पोग्गलपरियट्टा चावलियाए असंखेज्जइ भागो' इति, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽनन्ता लोकाः, असंख्येयाः पुलपरिवर्ताः, खलु पुद्गल परिवर्ताः आवलिकाया असंख्येयभागः, इति, गौतमः पृच्छति - 'बेइदिए णं भंते ! बेदिति कालओ केवच्चिरं होइ ?' भदन्त ! द्वीन्द्रियः खलु जीवः 'द्वीन्द्रिय' इति - द्वीन्द्रियत्वविशिष्टतया कालतः - कालापेक्षया कियच्चिरं-कियत्कालपर्यन्तं भवति भगवान् - हे गौतम ! जघन्य अन्तर्मुहूर्त्त तक और उत्कृष्ट अनन्त काल तक एकेन्द्रिय जीव एकेन्द्रिय अवस्था में बना रहता है । वह अनन्तकाल उतना समझना चाहिए जितना वनस्पतिका काल है, अर्थात् आगे वनस्पतिका जितना काल कहा जाएगा, उतने काल तक एकेन्द्रिय जीव एकेन्द्रिय रहता है । वनस्पतिकाय एकेन्द्रिय होता है, अतः एकेन्द्रियपद में उसका भी समावेश होता है । वनस्पति काय के काल का प्रमाण इस प्रकार है-काल से अनन्त उत्सर्पिणी और अनन्त अवसर्पिणी, क्षेत्र से अनन्त लोक, असंख्यात पुद्गलपरावर्त्त और वे पुद्गलपरावर्त्त आवलिका का असंख्यातवां भाग समझना चाहिए, अर्थात् आवलिका के असंख्यातवें भाग में जितने समय होते हैं, उतने पुद्गलपरावर्त्त यहां समझना । गौतमस्वामी - हे भगवन् दीन्द्रिय जीव कितने काल तक द्वीन्द्रिय पर्याय से युक्त रहता हैं ? શ્રી ભગવાન-હે ગૌતમ ! જઘન્ય અન્તર્મુહૂત સુધી અને ઉત્કૃષ્ટ અનન્તકાળ સુધી એકેન્દ્રિય જીવ એકેન્દ્રિય અવસ્થામાં ખની રહે છે. તે અનન્તકાળ એટલે સમજવા જોઈએ કે જેટલે વનસ્પતિને કાળ છે, અર્થાત્ આગળ વનસ્પતિના જેટલેા કાળ કહેવાશે તેટલા કાળ સુધી એકેન્દ્રિય જીવ એકેન્દ્રિય રહે છે. વનસ્પતિકાય એકેન્દ્રિય હાય છે, તેથી એકેન્દ્રિય પદમાં તેના પણ સમાવેશ થાય છે. વનસ્પતિકાયનું પ્રમાણુ આ પ્રકારે છે-કાળથી અનંત ઉત્સર્પિણી અને અનન્ત અવસર્પિણી, ક્ષેત્રથી અનન્તલેક, અસ ંખ્યાત પુદૂગલ પદ્માવત અને તે પુદ્ગલ પરાવત આવલિકાના અસખ્યાતમે ભાગ સમજવે જોઇએ, અર્થાત્ આવલિકાના અસંખ્યાતમા ભાગમાં જેટલા સમય હાય છે, એટલા પુદ્ગલ પ્રાવ આહી' સમજવા જોઇએ. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! દ્વીન્દ્રિય જીમ કેટલા સમય સુધી દ્વીન્દ્રિય પર્યંચથી યુક્ત રહે છે? श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy