SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ प्रमेश्वोधिनी टीका पद १७ ० २१ लेश्यास्थाननिरूपणम् २८७ गुणा' जघन्यानि पद्मश्या स्थानानि द्रव्यार्थतया असंख्येयगुणानि भवन्ति, तदपेक्षया'जहन्नगा सुकलेसठाणा दबट्ठयाए असंखेजगुणा' जघन्यानि शुक्ललेश्या स्थानानि द्रव्यायतया असंख्येयगुणानि भवन्ति, अथ 'सम्वत्थोवा जहन्नगा काउलेस्साठाणा पएसट्टयाए' सर्वस्तोकानि जघन्यानि कापोतलेश्यास्थानानि पदेशार्थतया भवन्ति, तदपेक्षया-'जहनगा नीललेस्साठाणा पएसट्टयाए असंखेज्जगुणा' जघन्यानि नीललेश्यास्थानानि प्रदेशार्थतया असंख्येयगुणानि भवन्ति, तेभ्योऽपि-'जहन्नगा कह लेस्साठाणा पएसट्टयाए असंखेजगुणा' जघन्यानि कृष्णलेश्या स्थानानि प्रदेशार्थतया असंख्येयगुणानि भवन्ति, तेभ्योऽपि-'जहनगा तेउलेस्सार ठाणा पए पहपाए असंखेजगुणा' तेजो छेश्यायाः स्थानानि प्रदेशार्यतया असंख्येयगुणानि भवन्ति, तेभ्योऽपि-'जहन्नगा पम्हलेस्सा ठाणा पएसट्टयाए असंखेजगुणा' जघन्यानि पदमलेश्या स्थानानि प्रदेशार्थतया असंख्यगुणानि भवन्ति, तेभ्योऽपि'जहन्नगा सुक्कलेस्सा ठाणा पएसट्टयाए असंखेज्ज गुणा' जघन्यानि शुक्ललेश्या स्थानानि प्रदेशार्थतया असंख्येयगुणानि भवन्ति, अथ च 'दबट्ठपएसट्टयाए सव्वत्थोवा जान्नगा काउलेस्सा ठाणा दबट्टयाए' द्रव्यार्थप्रदेशार्थतया सर्वस्तोकानि जघन्यानि कापोतलेश्या स्थानानि द्रव्यार्थतया भवन्ति, तदपेक्षया-'जहन्नगा नीललेस्सा टाणा दवट्टयाए असंखेगुणा' जघन्यानि नील लेश्यास्थानानि द्रव्यार्यतया असंख्येयगुणानि भवन्ति, 'एवं कण्हलेस्सा ठाणा तेउलेस्सा ठाणा पम्हलेस्साठाणा' एवम्-नीललेश्यास्थानोक्तरीत्या जघन्यानि द्रव्यार्थतया कृष्णलेश्या स्थानानि तेजोलेश्यास्थानानि पद्मठेश्या स्था. नानि च पूर्वपूर्वापेक्षया उत्तरोत्तराणि असंख्येयगुणानि भवन्ति, तेभ्योऽपि-'जहनगा सुक्कलेस्सा ठाणा दवट्टयाए असंखेनगुणा' जघन्यानि शुक्ल लेश्यास्थानानि द्रव्यार्थतया जघन्य स्थान प्रदेशों की अपेक्षा असंख्यातगुणा हैं। उनसे शुक्ललेश्या के जघन्य स्थान प्रदेशों की अपेक्षा असंख्यातगुणा हैं। द्रव्य एवं प्रदेशों की अपेक्षा सय से कम जघन्य कापोतलेल्या के स्थान हैं द्रव्य से, उनकी अपेक्षा नीललेश्या के जघन्य स्थान द्रव्य से असंख्यातगुणा हैं, इसी प्रकार अर्थात् नीललेश्या की तरह द्रव्य से कृष्णलेश्या के स्थान, तेजोलेश्या के स्थान और पद्मलेश्या के स्थान उत्तरोत्तर असंख्यातगुणे होते हैं। उनसे शुक्ललेश्या के स्थान द्रव्य से असंख्यातगुणा हैं। લેશ્યાના જઘન્ય સ્થાન પ્રદેશની અપેક્ષાથી અસંખ્યાતગણું છે તેનાથી પ્રદેશોની અપેક્ષા અસંખ્યાતગણી છે. તેમનાથી શુક્લલેશ્યાના જઘન્ય સ્થાન પ્રદેશોની અપેક્ષા અસંખ્યાતગણી છે. તેમજ પ્રદેશોની અપેક્ષાએ બધાથી એાછા જઘન્ય કાપતલેયાના સ્થાન છે. તેમની અપેક્ષાએ નીલશ્યાના જઘન્ય સ્થાન દ્રવ્યથી અસંખ્યાતગણુ છે, એજ પ્રકારે નીલલેશ્યાની જેમ દ્રવ્યથી કૃષ્ણલેશ્યાના સ્થાન તેજલેશ્વાના સ્થાન અને પદ્મશ્યાના સ્થાન ઉત્તરોત્તર અસંખ્યાતગણુ હોય છે. તેમનાથી શુકલેશ્યાના સ્થાન દ્રવ્યથી અસંખ્યાતગણુ છે, श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy