SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनामने स्तेन निर्वत्यै आसवश्वोयासव स्तस्य रसव वा, आसव इति वा-पत्रादिविशेष व्यतिरिक्तेन सामान्येन निर्मित आसवः, आसव इति व्यपदिश्यते 'महूइ वा, मेरएइ वा कविसागएर वा' मधु इति पा-मधु-मद्यविशेष स्तस्य रसइव वा, मैरेय इति वा-मैरेयकोऽपि मद्यविशेष स्वस्य रसइव वा, कापिशायनम्-मद्यविशेष एव तस्य रसइव वा, 'खज्जूरसारएइ बा' खजूर सारइति वा-मूलदल खर्जरसारनिर्मित आसवः खर्जरसार इति व्यपदिश्यते तस्य रसइव वा, मुशियासारएइ वा' मृद्वीकासार इति वा-मृद्वीका-द्राक्षा तस्याः सारेण निष्पन्न आसनो मुद्रीकासार इति व्यवहियते तस्य रसइव वा, 'मुपक्कखोतरसेइ वा' मुपक्वेक्षुरस इति वामुपक्चक्षुरसमूलदल निष्पम आसवः सुपक्वेक्षुरस इति व्यपदिश्यते 'अपिट्टणिट्ठियाइ वा' अष्ट. पिष्टनिष्ठता इति वा-अष्टमिः शास्त्रप्रसिद्धैः पिष्टैः निष्ठिता अष्टपिष्टनिष्ठिता वस्तुविशेष. रूपा तस्या रसइव वा, 'जंबुफलकालियाइ बा' जम्बूफलकालिका इति वा जम्बूफलवत् काला एव कालिका जम्बूफलकालिका तस्या रसाइव 'बरप्पसमाइ वा वरप्रसन्ना इति वा-परा -उत्तमाचासो प्रसना चेति वरप्रसन्ना मद्यविशेषरूपा तस्या रसइव वा, सा च वरप्रसन्ना मदिरा पुनः कीदृशी ? इत्याह-'मंसलापेसला' मांसला-उपचितरसा, पेशला-मनोज्ञा रमणीया नरप्रसना पक्षप्ता, पुनः कीदृशी ? इत्याह-'ईसिंओढवलंबिणी' ईषदोष्ठावलम्बिनी, ईपत् -किम्बित् तदनन्तरं परमास्वादतया शटित्येव ओष्ठे अवलम्बते आसज्जति इत्येवं शीला ईषदोष्ठावलम्बिनी सति मुखमाधुर्यकारिणी वरप्रसन्नेति भावः, पुनः कीदृशी ? इत्याह-'ईसिबोच्छेदकडुई' ईषद् व्यवच्छेदकटुका-ईषत्-किश्चित् पानव्यवच्छेदे सति तदनन्तरं कटुका -पलालवादिद्रव्यसंम्पर्केणोपलक्ष्यमाणतिक्तवीर्या 'ईसि तंबच्छिकरणी'-ईषत् ताम्राक्षिकरणी-इषद्-किश्चित् ताने अक्षिणी क्रिये ते अनयेति ईषत्ताम्राक्षिकरणी वरप्रसन्ना मदिरा, मैरेयक और कापिशायन नामक मधो के रस के समान, खजूरसार के रस के समान द्राक्षासार से बने आसव के रस के समान, इक्षुरस को पकाकर उस से बनाए हुए आसव के रस के समान, अष्टपिष्टनिष्टिता (शास्त्र में प्रसिद्ध आठ तरह के पिष्टों द्वारा तैयार की गई वस्तु) के रस के समान, जम्बूफल कालिका के रस के समान, जो उत्तम प्रसन्ना नामक मदिरा के समान हो, जो मदिरा रस से युक्त हो, रमणीय हो, जो परम आस्वाद वाली होने के कारण झट-से होठों से लगा ली जाय अर्थात् जो मुखमाधुर्य कारिणी हो, जो पीने के पश्चात् लवंग દ્રાક્ષાસારના બનેલા આસવના રસની સમાન, શેરડીના રસને પકાવીને તેમાંથી બનાવેલા આસવના રસની સમાન, અષ્ટપિષ્ટ નિમિઠતા (શાસ્ત્રોમાં પ્રસિદ્ધ આઠ જાતિના પિઠો દ્વારા તૈયાર કરેલ વસ્તુ)ના રસની સમાન, જમ્મુફલ કાલિકાના રસની સમાન, જે ઉત્તમ પ્રસન્ના નામની મદિરાના સમાન હોય, જે મદિરા રસથી પ્રયુક્ત હય, રમણીય હોય, જે પરમ આસ્વાદવાળી હોવાના કારણે જલ્દી માટે મંડાય અર્થાત જે મુખ માધુર્યકારીણું હોય જે પીધા પછીથી લવિંગ વિગેરેના મિશ્રણને લીધે કાંઈ તીખાશવાળી જણાય, જે श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy