SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २५६ प्रज्ञापनासूत्रे " नोक्तार्थी युक्त्योपपन्नः, तत्र हेतुमाह - 'जाव एत्तो अमणामयरियानेव काउलेस्सा अस्सारणं पण्णत्ता' इतः - अपक्वाम्रादितः - अप क्वाम्राद्यपेक्षयेत्यर्थः अनिष्टतरिकाचैव - अतिशयेन after अनिष्टतरा व अनिष्टतरिका - अतीवानभीष्टा, अकान्ततरिकाचैव - अतिशयेन अन्तरा सैव अकान्ततरिका - अत्यन्ताऽकमनीया, अप्रियतरिकाचैव - अतिशयेन प्रिया अप्रियतरा सैव अप्रियतरिका अत्यन्ताप्रिया, अमनोज्ञतरिकाचैव-अतिशयेन अमनोज्ञा अमनोज्ञतरा सैव अमनोज्ञतरिका अत्यन्तामनोज्ञा, अमनआमतरिकाचैव - अतिशयेन न मनसा आयते या सा अमनआमा अतिशयेन अपनआमा अमन आमतरा सैव अमन आमतरिका मनसोऽत्यन्तावाञ्छनीयेत्यर्थः कापोतलेश्या आस्वादेन - रसास्वादेन प्रज्ञप्ता, गौतमः पृच्छति - 'ते उलेस्साणं पुच्छा' हे भदन्त ! तेजोलेश्या खलु कीदृशी आस्वादेन प्रज्ञता ? इति पृच्छा, भगवानाह - 'गोयमा !" हे गौतम! ' से जहानामए अबाण वा जाव vari परियraati aoणेणं उववेयाणं पसत्थेणं जाव फासेणं जाव एत्तो मणामयरियाचेव तेउलेस्सा आसाएणं पण्णत्ता' तत् - अथ यथानाम इति दृष्टान्ते आम्राणां वा यावत् - आम्राटकानां वा मातुलिङ्गानां वा बिल्वानां वा कपित्थानां वा पनसानां वा दाडिमानां वा पारापतानां वा अक्षोकानां वा बदराणां वा तिन्दुकानां वा पक्वानां यत् किश्चित्पक्वस्यापि पक्वत्वेन व्यवहारदर्शनात् तद्व्यावृत्त्यर्थमाह-पर्यायापन्नानां सम्पन्नपाकपर्याय प्राप्तानां तदेव वर्णादिभिः प्ररूपयति-वर्णेन प्रशस्पेन - अत्यन्त प्रशस्तेन उपेतानां युक्तानां यावत् - प्रशस्तेन गन्धेन सुरभिणा उपेतानां प्रशस्तेन स्पर्शेन उपेतानां याहय् आस्वादो भवति तादृशेन न्त अकान्त, अत्यन्त अप्रिय, अत्यन्त अमनोज्ञ और अत्यन्त अमन आमतरिक रस वाली होती है । गौतमस्वामी - हे भगवन् ! तेजोलेश्या आस्वाद से किस प्रकार की है ? भगवान् हे गौतम! जैसे पके हुए एवं परिपूर्ण पक्व अवस्था को प्राप्त आम्र आम्राटक, बिजौरा, बिल्व, कपित्थ, पनस, दाडिम, पारावत, अक्षोटक फल विशेष तिन्दुक हों, जो प्रशस्त वर्ण से, प्रशस्त गंध से और प्रशस्त स्पर्श से युक्त हों, उनका जैसा आस्वाद होता है, वैसा ही तेजोलेश्या का है। गौतमस्वामी - हे भगवन् ! क्या तेजोलेश्या ऐसी होती है ? અપ્રિય, અત્યન્ત અનાજ્ઞ અને અત્યન્તઅમન આમતરિક રસવાળી હાય છે. શ્રી ગૌતમસ્વામી-ભગવન્ ! તેોલેશ્યા આસ્વાદથી કેવા પ્રકારની છે ? શ્રી ભગવાન્ ૐ ગૌતમ ! જેમ પાકેલા તેમજ પરિપૂર્ણ પાકેલી અવસ્થાની કેરી, सम्राट मिले३ जीसु, उपित्थ, हाडभ, परावत, मोटर, इलेविशेष, मोर, तिन्हु४, आहि જે પ્રશસ્તવથી, પ્રશસ્તગધથી, અને પ્રશસ્ત સ્પર્શથી યુક્ત હાય, તેમના જેવા આસ્વાદ હાય છે તેવે જ તેજલેશ્યાના આસ્વાદ છે. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! શું તેોલેશ્યા એવી હાય છે ? श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy