SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासत्र पिइत्यर्थः, महाशरीराहारग्रहणस्य व्यवधानकालापेक्षया बहुतरव्यवधानकालेन आहारं कुर्वन्तीति भावः, एवम् 'आहच्च परिणामेति' आहत्य-कदाचिदेव आहारितपुद्गलान् परिणामयन्ति न तु शश्वत्, तेषामल्पाहारत्वात, एवम् ‘आहच्च ऊससंति आहत्य-कदाचिदेव उच्छ्वसन्तिउच्छासं गृह्णन्ति, एवमेव 'आहच्च नीससंति' आहत्य-कदाचिदेव निःश्वसन्ति-निःश्वास मुश्चन्ति नतु शश्वत्, तेषामल्पशरीरतया महाशरीरापेक्षया अल्पतरदुःखत्वात् सान्तरमेव उच्छ्यासनिःश्वासादिकं कुर्वन्ति नतु निरन्तरमितिभावः, तदुपसंहरनाह - ‘से एएणटेणं गोयमा ! एवं वुच्चइ-नेरइया नो सम्वे समाहारा नो सव्वे समसरीरा णो सव्ये समुस्सासनिस्सासा' हे गौतम ! तत्-अथ एतेनार्थेन एवम्-उक्तरीत्या उच्यते यत् नैरयिकाः नो सर्वे समाहाराः- समानाहारवन्तः, नो सर्वे समशरीराः-समानकायाः, नो सर्वे समोच्छ्वास. निःश्वासा-समानोच्छ्वासनिःश्वासा भवन्ति ॥सू ० १॥ ॥समान कर्मादिवक्तव्यता॥ मूलम्-नेरइया णं भंते ! सव्वे समकम्मा ? गोयमा ! णो इणट्रे समट्रे, से केणट्रेणं भंते एवं वुच्चइ-नेरइया नो सवे समकम्मा १ गोयमा! नेरइया दुविहा पण्णत्ता, तं जहा-पुव्वोववन्नगाय पच्छोववन्नगा य, तत्थ नहीं अर्थात् कभी आहार नहीं भी करते हैं। तात्पर्य यह है कि महाकाय नारकों के आहार का जितना व्यवधानकाल है, उसकी अपेक्षा लघुकाय नारकों के आहार का व्यवधानकाल अधिक है । कदाचित आहार करने से इसका परिणमन भी कदाचित् ही करते हैं-सदा नहीं, क्योंकि वे अल्पाहारी होते हैं। इसी प्रकार ये कदाचित उच्छवास लेते हैं और कदाचित ही नि:श्वास लेते हैं, क्यों कि लघुकाय नारक महाकाय नारकों की अपेक्षा अल्प दुःख वाले होते हैं, अतएव निरन्तर उच्छवास-नि:न्यास नहीं लेते वरन् बीच में अन्तर डालकर लेते हैं। उपसंहार करते हुए कहते हैं-इस हेतु से ऐसा कहाजाता है कि सभी नारक समान आहार वाले, समान शरीर वाले नहीं हैं। તાત્પર્ય એ છે કે મહાકાય નારકના આહારને જેટલે વ્યવધાનકાળ છે, તેની અપેક્ષાએ લઘુકાય નારકના આહારને વ્યવધાનકાલ અધિક છે. કદાચિત્ આહાર કરવાથી તેનું પરિણમન પણ કદાચિત જ કરે છે–સદા નહીં, કેમકે તેઓ અલ્પાહારી હોય છે. એજ પ્રકારે તેઓ કદાચિત્ ઉચ્છવાસ લે છે અને કદાચિત નિઃશ્વાસ લે છે કેમકે લઘુકાય નારક મહાકાય નારકની અપેક્ષાએ અ૫ દુખવાળા હોય છે, તેથી જ નિરન્તર ઉછૂવામનિઃશ્વાસ નથી લેતા પણ વચમાં અન્તર રાખીને લે છે. ઉપસંહાર કરતા કહે છે-એ હેતુથી એવું કહેવાય છે કે બધા નાક સમાન આહારવાળા, સમાન શરીરવાળા તેમજ સમાન ઉચ્છવાસવાળા તથા નિઃશ્વાસવાળા નથી દેતા, श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy