SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २३३ प्रमेयपोधिनी टीका पद १७ सू० १७ लेश्यायाः वर्णनिरूपणम् पण्णत्ता ?' हे भदन्त ! नीललेश्या खलु कीदृशी वर्णेन प्रज्ञप्ता ? भगवानाह-'गोयमा !' हे गौतम ! 'से जहाणामए भिंगएइवा' तत्-अथ यथानाम इति दृष्टान्ते भृङ्गः-पक्ष्मलो. लघुपक्षिविशेषः कीटभृङ्गन्याये प्रसिद्धः न तु भ्रमरः तस्य वर्णइव नीलद्रव्यात्मिका लेश्या वर्णेन प्रज्ञप्ता अथवा-'भिंगपत्तेइ वा' भृङ्गपत्रम्-तस्यैव पक्षिविशेषस्य भृङ्गस्य पत्रम्-पक्ष्म तस्य वर्णइव नीललेश्या वर्णेन प्रज्ञप्ता 'चासे इवा' चापः, इति वा पक्षिविशेषः 'नीलकण्ठ' इति नाम्ना, प्रसिद्धः तस्य वर्ण इव नीललेश्या 'चासपिच्छएइ वा' चापपिच्छम् इति वा चापस्य-प्रागुक्तस्य पिच्छम्-पतत्रम् तस्य वर्ण ३व नीललेश्या वर्णेन प्रज्ञप्ता, 'सुए इवा' शुक इति वा-कीरः पक्षि. विशेषस्तस्य वर्ण इव 'सुयपिच्छेइ वा' शुकपिच्छम-शुकस्य-प्रागुक्तकीरस्य पक्षिविशेषस्य विच्छम्-पतत्रम् तस्य वर्णइव 'सामाइ वा' श्यामा इति या-प्रियङ्गुः मुन्यन्नविशेषः तस्य वर्णइव 'यणराइ वा' वनराजिः-तमालादिवृक्षश्नपक्तिस्तस्या वर्णइव वा 'उच्चंतएइ वा' उच्चन्तकः-दन्तरागः तस्य वर्णइव 'पारेवयगीवाइ वा' पारावतग्रीवा इति वा पारावतस्यकपोतस्य ग्रीवा- गलप्रदेश स्तस्या वर्ण इव वा 'मोरगीवाइ वा' मयूरग्रीवा इति वा-मयूरस्यग्रीवाया वर्णइव वा 'हलहरवसणेइ वा' हलधर स्य-बलदेवस्य वसनं-वस्त्रम् तस्य नीलवर्णइय 'अयसीकुसुमेइ वा' अतली कुसुममिति वा-अतस्याः -'अलसी' इति भाषाप्रसिद्धायाः कुसुमम्-पुष्पम् तस्य नीलवर्ण इव 'बाणकुसुमेइ वा' वाणकुसुममिति वा-याणस्य तन्नाम्ना प्रसिद्ध नीललेश्या वर्ण से किस प्रकार की कही है ? भगवान्-हे गौतम ! जैसे कोई भृग नामक पक्षी हो, जो कीटभृग न्याय में प्रसिद्ध है, (यहां भृग का अर्थ भ्रमर नहीं समझना चाहिए) उसके वर्ण के समान नीललेश्या का वर्ण है। अथया नीललेश्या उसी भृग नामक पक्षी के पंख के समान वर्ण वाली होती है। अथवा वह नीलकंठ नामक पक्षी के समान, नीलकंठ के पंख के समान, शुक (तोते) के समान, शुक के पंख के समान, श्यामाक- प्रियंगु अथवा सांवां नामक धान्य के वर्ण के समान, वनराजि (वनपंक्ति) के समान, दन्तराग के समान, कबुतर की ग्रीवा के समान, मयूर की ग्रीवा के समान, बलदेव के वस्त्र के समान, अलसी के फूल के समान, पाण લેશ્યા વર્ણથી કેવા પ્રકારની રહી છે? શ્રી ભગવાન–હે ગૌતમ! જેમ કેઈ ભંગનામનું પક્ષી જે કીટ ભંગ ન્યાયમાં પ્રસિદ્ધ છે. અહીં ભૃગને અર્થ ભમરે ન સપજ જોઈએ, એના વર્ણના સમાન નીકલેશ્યાને રંગ છે, અથવા નલલેશ્યા એજ ભંગ નામના પક્ષીની પાંખના સમાન વર્ણ વાળી હોય છે. અથવા તે નીલકંઠ નામના પક્ષીની સમાન, નીલકંઠની પાંખની સમાન, પોપટના સમાન, પિપટની પાંખના સમાન શ્યામાક પ્રિયંગુ અથવા સામાનામના ધાન્યના રંગની સમાન, વનરાજિ (વનપંક્તિ)ના સમાન, દંતરાગના, સમાન, કબૂતની ડેકના સમાન, મેરની ગ્રીવાના સમાન, બલદેવના વસ્ત્રોની સમાન, અળસીનાકુલની સમાન, બાણનામના વૃક્ષના કુલની સમાન, प्र०३० श्री प्रशापन। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy