SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ प्रमेयपोधिनी टीका पद १७ अधिकारसंग्रहणम् चतुर्थोद्देशकः प्रारभ्यते || अधिकारगाथा वक्तव्यता ॥ मूलम् -परिणामवन्नरसगंधसुद्ध अपसत्थ संकिलिट्ठण्हा । गइपरिणामपएसोगाढवग्गण ठाणाण मप्पबहुं ॥१॥ छाया-परिणाम वर्णरसगन्ध शुद्धाप्रशस्त संक्लिष्टोष्णाः । गतिपरिणाम प्रदेशावगाढवर्गणास्थानानामल्पबहुत्वम् ॥१॥ टीका-अथ-चतुर्थों देशकं प्ररूपयितुं प्रथमं तदर्थसंग्राहकाधिकारगाथामाह-'परिणाम वन्नरसगंध सुद्ध अपसस्थ संकिलिठ्ठण्हा । गति परिणामपएसोगाढवग्गण ठाणाणमप्पबहुँ' ॥१॥ इति, तत्र प्रथमं १ परिणामाधिकारप्ररूपणम्, द्वितीयं २ वर्णाधिकारप्ररूपणम्, ३ तृतीयं रसाधिकारप्ररूपणम्, ४ चतुर्थ गन्धाधिकारप्ररूपणम्, पञ्चमं-५ शुद्धाशुद्धाधिकारप्ररूपणम्, ६ षष्ठम्-प्रशस्ताप्रशस्ताधिकारप्ररूपणम्, ७ सप्तमम्-संक्लिष्टासंक्लिष्टाधिकारप्ररूपणम्, अष्टमम्-८ उष्णशोताधिकारप्ररूपणम्, नवमम्-९ गत्यधिकारप्ररूपणम्, दशम १० परिणामाधिकारप्ररूपणम्, एकादश-११ प्रदेशाप्रदेशाधिकारप्ररूपम्, द्वादशम् १२ अवगाहाधिकारप्ररूपणम्, त्रयोदशं १३ वर्गणाधिकारप्ररूपणम्, चतुर्दश-१४ स्थानाधिकारप्ररूपणम्, १५ पञ्चदशमल्पबहुत्साधिकारप्ररूपणम् अवसेयम् ॥ ॥ लेश्या वक्तव्यता ॥ मूलम्-कइ भंते ! लेस्साओ पण्णत्ताओ? गोयमा! छलेस्साओ पण्णत्ताओ, तं जहा-कण्हलेस्सा जाव सुक्कलेस्सा, से नूणं भंते ! कण्हलेस्सा नीललेस्सं पप्प ता रूवत्ताए ता वण्णत्ताए ता गंधत्ताए ता रसताए ता फासत्ताए भुजो भुजो परिणमइ ? हंता, गोयमा! कण्हलेस्सा लेश्यापद-चतुर्थ उद्देशक-अधिकारगाथा वक्तव्यता शब्दार्थ-(परिणाम वनरसगंध) पहला परिणाम अधिकार, फिर वर्ण, रस अधिकार (सुद्ध' अपसस्थ संकिलिटूटुण्हा) शुद्ध, अप्रशस्त संक्लिष्ट, उष्ण (गइ. परिणामपएसोगाढ वग्गणठाणमप्पबहू) गति, परिणाम, प्रदेश, अघगाढ वर्गणा, स्थान और अल्पबहुत्व, ये अधिकार कहे जाएंगे। લેશ્યાપદ-ચતુર્થ ઉદ્દેશક અધિકાર ગાથા વક્તવ્યતા शा-(परिणामवन्न रसगंध) पर परिणाम अघि२, पछी 40, रस, गध RTER (सुद्ध अपसत्थ संकिलिठुण्हा) शुद्ध, मप्रशस्त, ससट, See (गइपरिणामपएसोगाढवग्गणठाणाणमप्पबहु) गति, परिणाम, प्रश, अqIG, 4, स्थान भने ८५બહુ આ અધિકાર કહેવાશે. श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy