SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९६ प्रज्ञापनास्त्रे विशुद्धतरं - निर्मलतरम् भत्यन्त स्फुटमासं क्षेत्रं पश्यति तथा च यथा धरणितलगत पुरुषापेक्षया पर्वताः पुरुषोऽतिदूरं क्षेत्रं पश्यति अथ चात्यन्त स्फुटप्रतिभासं पश्पति तथा प्रकृतेऽपि नीलेश्यो नैरयिकः स्वयोग्यतानुसारेणातिविशुद्धावधिज्ञानी कृष्णलेश्य नैरयिकापेक्षयाऽति दुरं वितिमिरतरं स्फुटप्रतिभासञ्च क्षेत्रं जानातीत्यभिप्रायेणाह - 'से केणद्वेणं भंते ! एवं बुच्चइनीले सेणं नेरइए कण्हलेस्सं नेरइयं पणिहाय जाव विसुद्ध तरागं खेत्तं जाणइ विशुद्धतरागं खेनं पास ?' हे मदन्त ! तत्-अथ केनार्थेन कथं तावद् एवम् उक्तरीत्या उच्यते- नीललेश्यः खलु नैरयिकः कृष्णलेश्यं नैरयिकं प्रणिधाय - अपेक्ष्य यावत्-अवधिज्ञानेन सर्वतः समन्तात् समभिलोकमानो बहुतरं क्षेत्रं जानाति बहुतरं क्षेत्रं पश्यति दूरतरक्षेत्रं जानाति दूरतरक्षेत्रं पश्यति वितिमिरतरं क्षेत्रं जानाति वितिमिरतरं क्षेत्रं पश्यति, विशुद्धतरं क्षेत्र जानाति विशुद्धतरं क्षेत्रं पश्यतीति ? भगवानाह - ' से जहा नामए केइपुरिसे बहुसमरमणिज्जाओ भूमिभागाओ पन्त्रयं दुरुहिता सव्वओ समंता समभिलोएज्जा' तत्-अथ यथा नाम इति दृष्टान्ते कश्चित् पुरुषो बहुसमरमणीयाद् भूमिभागात् पर्वतमारुह्य सर्वतः - सर्वदिक्षु समन्तात् सर्वविदिक्षु समभिलो। जैसे धरती पर खडे हुए पुरुष की अपेक्षा पर्वत पर आरूढ अति दूर तक क्षेत्र को देखना है और अत्यन्त स्पष्ट रूप से देखता है, उसी प्रकार नीलेश्या वाला नारक अपनी योग्यता के अनुसार अतिविशुद्ध ज्ञानी होता हुआ कृष्णलेश्या वाले नारक की अपेक्षा से अति दूर तक और अतीव निर्मल रूप से जानता - देखता है । इस अभिप्राय से कहा गया है-भगवन् ! किस हेतु से ऐसा कहा गया है कि नीललेल्या वाला नारक कृष्णलेश्या वाले नारक की अपेक्षा सभी दिशाओं और विदिशाओ में अवधि द्वारा बहुतर क्षेत्र को दूरतर क्षेत्र को जानता - देखता है और अत्यन्त निर्मल तथा निर्मल रूप से जानता-देखता है ? भगवान् - - जैसे कोई पुरुष अत्यन्त समतल भूमि भाग से पर्वत पर आरूढ होकर सब दिशाओं और विदिशाओं में देखे तो वह भूतल पर खडे पुरुष की ક્ષેત્રને જાણે દેખે છે, વિશુદ્ધતર ક્ષેત્રને જાણે દેખે છે. જેમ ધરતી ઊપર ઊભેલા પુરૂષની અપેક્ષાએ પતિ પર આરૂઢ પુરૂષ અતિ દૂર સુધીના ક્ષેત્રને જોવે છે અને અત્યન્ત સ્પષ્ટ રૂપે ઢેખે છે, એજ પ્રકારે નીલલેશ્યાવાળા નારક પેાતાની ચેાગ્યતાના અનુસાર અતિવિશુદ્ધ જ્ઞાની થઇને કૃષ્ણલેશ્યાવાળા નારકની અપેક્ષાથી અતિ દૂર સુધી અને અતીવ નિર્માળરૂપે लगे-देणे छे. ये अभिप्रायथी सेभ हेतु छे. ભગવન્ ! શા હેતુથી એવુ' કહ્યું છે કે નીલલેશ્યાવાળા નારક કૃષ્કુલેશ્યાવાળા નારકની અપેક્ષાએ બધી દિશાએ અને વિદિશાઓમાં અવધિજ્ઞાન દ્વારા ઘણા બધા ક્ષેત્રાને દૂરતર ક્ષેત્રને જાણે દેખે છે અને અત્યન્ત નિળ રૂપથી જાણે દેખે છે? શ્રી ભગવાન્—જેમ કોઇ પુરૂષ અત્યન્ત સમતલ ભૂમિભાગ ઊપર પર્યંત ઊપર ચઢીને બધી દિશા અને વિદિશાઓમાં જોવે તે તે ભૂતલ પર ઊભેલા પુરૂષની અપેક્ષાએ श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy