SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टोका पद १७ स० ११ मनुष्यादि सलेश्याल्पबहुत्वनिरूपणम् १३९ अप्पा बहुया जहेव भवणवासिणं तहेव भाणियव्वा' एवम्-भवनपत्युक्तरीत्या वानव्यन्तराणा देवानामपि त्रीण्येव-वानव्यन्तरदेव-तदेवी-तद्देवदेवी विषयाणि चतुर्लेश्या सम्बन्धीनि अल्पबहुत्वानि यथैव भवनवासिनां भणितव्यानि तथैव भणितव्यानि-वक्तव्यानि, गौतमः पृच्छति-'एएसि णं भंते ! जोइसियाणं देवाणं देवीण य तेउलेस्साणं कयरे कयरेहितो अप्पा वा बहुया वा, तुल्ला वा विसेसाहिया वा !" हे भदन्त ! एतेषां खलु ज्योतिष्काणां देवानां देवीनां च तेजोलेश्यानां मध्ये कतरे कतरेभ्योऽल्पावा बहुका वा तुल्या वा विशेषाधिका वा भवन्ति ? भगवानाह-'गोयमा 'हे गौतम ! 'सव्वत्थोवा जोइसिया देवा तेउ. लेस्सा' सर्वस्तोका ज्योतिष्कादेवा स्तेजोलेश्या भवन्ति, तेभ्योऽपि-'जोइसिणीयो देवीओ तेउलेस्साओ संखेज्जगुणाओ' ज्योतिष्क्यो देव्य स्तेजोलेश्याः संख्येयगुणा भवन्ति, तथा च ज्योतिष्कदेवविषये एकमेव अल्पबहुत्वं प्रतिपादितं ज्योतिष्कनिकाये तेजोलेश्या व्यतिरेकेण लेश्यान्तरासंभवात् पृथग्देवीविषयमल्प बहुत्वं नोक्तम्, गौतमः पृच्छति-'एएणि णं के अर्थात् वानव्यन्तर देवा का, उनकी देवियां का तथा देवों और देवियों का, अल्पबहुत्य चारों लेश्याओं के संबंध में समझलेने चाहिए। श्रीगौतमस्वामी-हे भगवन् ! इन तेजोलेश्या वाले ज्योतिष्क देवों और देवियों में कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक है ? __ श्रीभगवान-हे गौतम! तेजोलेश्या वाले ज्योतिष्क देव सब से कम है, तेजोलेश्या वाली ज्योतिष्क देवियां उनसे संख्यातगुणी हैं। ज्योतिष्क देवों के संबंध में यहां एक अल्पबहुत्व का ही प्रतिपादन किया गया है, क्योंकि इस निकाय में एक मात्र तेजोलेश्या ही होती है, कोई अन्य लेश्या नहीं होती । इसी कारण देव और देवियों का पृथक्-पृथक् अल्पवहुत्व भी नहीं कहा है। श्रीगौतमस्वामी-हे भगवन् ! तेजोलेश्या, पद्मलेश्या और शुक्ललेश्या वाले વાવ્યન્તર દેના, તેમની વિના તથા દેવ અને દેવિના અલ૫બહુત ચારે લેશ્યાઓના સમ્બન્ધમાં સમજી લેવાં જોઈએ. શ્રી ગૌતમસ્વામી–હે ભગવન ! આ તેજલેશ્યાવાળા તિષ્ક દેવ અને દેવિામાં કેણ કેનાથી અ૯૫, અધિક, તુલ્ય અગર વિશેષાધિક છે? શ્રી ભગવાન–હે ગૌતમ ! તેજલેશ્યાવાળા તિષ્ક દેવ બધાથી ઓછા છે, તે જેલેશ્યાવાળી તિષ્ક દેવિયે તેમનાથી સંખ્યાતગણી છે. તિષ્ક દેના સમ્બન્ધમાં અહીં એક અલપખહત્વનું જ પ્રતિપાદન કરાયેલું છે, કેમકે આ નિકાયમાં એક માત્ર તેજલેશ્યા જ હોય છે, કેઈ અન્ય વેશ્યા નથી હોતી. એ કારણથી દેવ અને દેવિયેનું પૃથક પૃથક અલ્પબદુત્વ પણ નથી કહેવાયું. શ્રી ગૌતમસ્વામી-હે ભગવન્ ! તેલેશ્યા, પલેશ્યા અને શુકલેશ્યાવાળા વૈમાનિક श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy