SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टोका पद ९ सू. ३ योनिपदनिरूपणम् वा विवृता योनिः ? किं वा संवृतवितायोनि भवति ? इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'नो संवुडजोणी, वियडजोणी, नो संवुड वियडजोणी' द्वीन्द्रियाणां नो संघृतायोनि भवति, अपि तु विवृता योनि भवति, नो वा संवृतविता योनि भवति, तेषामुत्पत्ति स्थानस्य जलाशयादेः स्पष्टं समुपलभ्यमानत्वात् , 'एवं जाव चउरिदियाणं' एवम्-द्वीन्द्रियाणामिव यावत्-त्रीन्द्रियाणां चतुरिन्द्रियाणां विवृता योनि भवति, नो संवृता योनि भवति को वा संवृतविवृता योनि भवति, तेषामपि उत्पत्तिस्थानस्य जलाशयादेः स्पष्टमेवोपलम्यमानत्वात् , 'समुच्छिमपंचिंदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य एवं चेव' संमृच्छिम पञ्चेन्द्रियतिर्यग्योनिकानां संमूच्छिममनुष्याणाञ्च एवश्चैव-द्वीन्द्रियाणामिव विकृतैव योनि भवति, न संवृता योनि भवति, नो वा संवृतविवृता योनि भवति, 'गब्भवक्कतियपंचिंदियतिरिक्खज़ोणियाणं गम्भवक्कंतियमणुस्साण य नो संवुडाजोणी, नो वियडा जोणी, संवुडवियडा जोणी' गर्भव्युत्क्रान्तिकपञ्चन्द्रियतिर्यग्योनिकानां गर्भव्युत्क्रान्तिकमनुष्याणाश्च नो संवृतायोनि भवति, नो वा विवृता योनि भवति, अपि तु संवृतविवृता योनि भवति, गर्भस्य संवृतविवृतरूपत्वात् , गर्भस्य हि अन्तः स्वरूपतोऽनुपलभ्यत्वात् बहिरुदरवृद्धयादिनोपलक्ष्यमान__ श्रीगौतमस्वामी-हे भगवन ! दीन्द्रियों की योनि क्या संवृत होती है, विवृत होती है: अथवा संवृत विवृत होती है ? ____ भगवान्-हे गौतम ! दीन्द्रियों की योनि संवृत नहीं होती, किन्तु विवृत्त होती है, संवृत विवृत नहीं होती, क्यों कि उनके उत्पत्तिस्थान जलाशय आदि स्पष्ट दिखाई देते हैं । इसी प्रकार अर्थात् द्वीन्द्रियों की योनि भी विवृत होती है, संवृत नहीं और संवृतविवृत भी नहीं होती । उनके उत्पत्तिस्थान अलाशय आदि भी स्पष्ट प्रतीत होते हैं । संमूर्छिम पंचेन्द्रिय तिर्यचों और संमूर्छिम मनुष्यों की योनि भी विवृत ही होती है, संवृत या संवृतविवृत नहीं होतो । गर्भज पंचेन्द्रिय तिर्यंचों और गर्भज मनुष्यों की योनि संवृत नहीं होती, विवृत भी नहीं होती, किन्तु संवृतविवृत ही होती है, क्यों कि गर्भज 1 શ્રી ગૌતમસ્વામી - હે ભગવન! હીન્દ્રિયની યોનિ શું સંવૃત્ત હોય છે. વિવૃત્ત હેય છે અથવા સંવૃત્ત વિવૃત્ત હોય છે? શ્રી ભગવાન: હે ગૌતમ! કીન્દ્રિયની નિ સંવૃત્ત નથી હોતી પણ વિવૃત્ત હોય છે, સંવૃત્ત વિવૃત્ત નથી હોતી, કેમકે તેમના ઉત્પત્તિ સ્થાન જલાશય આદિ સ્પષ્ટ દેખાદે છે. એજ પ્રકારે અર્થાત કીન્દ્રિયોનિ સમાન જ ત્રીન્દ્રિય અને ચતુરિન્દ્રિયેની નિ પણ વિવૃત્ત હોય છે, સંવૃત્ત નહિ અને સંવૃત્ત વિવૃત્ત પણ નથી થતી. તેમના ઉત્પત્તિ સ્થાન જલાશય આદિ પણ સ્પષ્ટ પ્રતીત થાય છે. સંમૂર્ણિમ પંચેન્દ્રિય તિર્યા અને સંમર્ણિમ મનુષ્યની ચેન પણ વિવૃત્ત હોય છે. સંવૃત્ત અગર સંવૃત વિવૃત નથી થતી. ગર્ભજ પંચેન્દ્રિય તિર્યંચે અને ગર્ભજ મનુષ્યની ચેનિ સંવૃત નથી થતી, વિવૃત પણ નથી હોતી श्री प्रशान॥ सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy