SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १६ सू. ६ गतिप्रपातनिरूपणम् ८९९ यगती५' सिद्धक्षेत्रोपपातगतिः ५, गौतमः पृच्छति-से किं तं नेरइयखेत्तोववायगती ?' अथ का खलु सा नैरयिकक्षेत्रोपपातगतिः प्रज्ञप्ता ? 'नेरइयखेत्तोपपातगती सत्तविहा पण्णत्ता' नैरयिकक्षेत्रोपपातगति स्तावत्-सप्तविधा प्रज्ञप्ता, 'तं जहा-रयणप्पभापुढवि नेरइयखेतोषवापगती जाव अहेसत्तमापुढवि नेरइयखेत्तोववायगती' तद्यथा-रत्नप्रभापृथिवी नैरयिकक्षेत्रोवपातगतिः, यावत्-शर्कराप्रभापृथिवीनैरयिकक्षेत्रोपपातगतिः वालुकाप्रभापृथिवी नरयिकक्षेत्रीपपातगतिः, पङ्कप्रभापृथिवी नैरयिकक्षेत्रोपपातगतिः धूमप्रभापृथिवी नैरयिकक्षेत्रोपपातगतिः, तमप्रभापृथिवी नैरयिकक्षेत्रोपपातगतिः, अधःसप्तमपृथिवी नैरयिकक्षेत्रोपपातगतिश्च, प्रकृतमुपसंहरन्नाह-'से तं नेरइयखेत्तोववायगती?' सा एषा नैरयिकक्षेत्रोपपातगतिः प्रज्ञप्ता १, 'से किं तं तिरिक्खजोणिय खेत्तोवधायगती ?' अथ का खलु सा तिर्यग्योनिक क्षेत्रोपपातगतिः प्रज्ञप्ता ? भगवानाह-'तिरिक्खनोणियखेतोयवायगती पंचविहा पण्णत्ता' तिर्यग्योनिक क्षेत्रोपपातगतिः पञ्चविधा प्रज्ञप्ता 'तं जहा-एगिदियतिरिक्खनोणियखेत्तोक्यायगती जाय पंचिंदियतिरिक्ख जोणियखेत्तोवधायगती'तद्यथा-एकेन्द्रियतिर्यग्योनिकक्षेत्रोपपातगति यावद तगति और सिद्धक्षेत्रोपपातगति । गौतमस्वामी-नारकक्षेत्रोपपातगति किसे कहते हैं ? भगवान्-नारकक्षेत्रोपपातगति सात प्रकार की कही है, वह इस प्रकार हैरत्नप्रभापृथ्वी नारकक्षेत्रोपपातगति, शर्करामभापृथ्वीनारकक्षेत्रोपपातगति, बालु कामभापृथिवी नारकक्षेत्रोपपातगति, पंकप्रभापृथ्वीनारकक्षेत्रोपपातगति, धूमप्रभापृथ्वीनारकक्षेत्रोपपातगति, तमःप्रभापृथ्वीनारकक्षेत्रोपपातगति और अध:सप्तमपृथ्वीनारकक्षेत्रोपपातगति । यह नैरयिकक्षेत्रोपपातगति का प्ररूपण हुआ। गौतमस्वामी-तिर्यग्योनिक क्षेत्रोपपातगति क्या है ? भगवान-तिर्यग्योनिकक्षेत्रोपपातगति पांच प्रकार की है, यह इस प्रकार है-एकेन्द्रियतिर्यगयोनिकक्षेत्रोपपातगति, द्वीन्द्रियतिर्यग्योनिकक्षेत्रोपपातगति, સિદ્ધ ક્ષેત્રોષપાતગતિ. શ્રી ગૌતમસ્વામી-નારક ક્ષેત્રોપપાતગતિ કોને કહે છે? શ્રી ભગવન-નારક ક્ષેત્રો પાતગતિ સાત પ્રકારની કહી છે તે આ પ્રકારે છે–રનપ્રભા પૃથ્વી નારક ક્ષેત્રો પપોતગતિ. શર્કરા પ્રભા પૃથ્વી નારક ક્ષેત્રો પાતગતિ, વાલુકાપ્રભા પૃથ્વી નારક ક્ષેત્રો પપાતગતિ, પંકખભા પૃથ્વી નારક ક્ષેત્રો પાતળતી, ધૂમપ્રભા પૃથ્વી નારક ક્ષેત્રપાતગતિ, તમ પ્રભા પૃથ્વી નારક ક્ષેત્રો પપતગતિ અને અધાસમ પૃથ્વી નારક ક્ષેત્રો. પપાતગતિ, આ નરયિક ક્ષેત્રો પપગતિનું નિરૂપણ થયું. શ્રી ગૌતમસ્વામી-હે ભગવન્! તિર્યોનિક ક્ષેત્રો પપોતગતિ શું છે? શ્રી ભગવાન તિર્યનિક ક્ષેત્રો પપાતગતિ પાંચ પ્રકારની છે–તે આ પ્રકારે છેએકેન્દ્રિય તિર્યનિક ક્ષેત્રપાતગતિ, કીન્દ્રિય તિર્યંચેનિક ક્ષેત્રો૫૫તગતિ, રીન્દ્રિય શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy