SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ ८८५ प्रमेयबोधिनी टीका पद १६ सू० ५ जोवप्रयोगे चतुष्कसंयोगनिरूपणम् ओगिणो य आहारगसरीरकायप्पओगिणो य, आहारगमोसासरीरकायप्पभोगिणो य कम्मासरीरकायप्पओगी य १५' अथवा एकेच-केचन औदारिकमिश्रशरीरकायप्रयोगिणश्च, आहारकशरीरकायप्रयोगिणश्च, आहारकमिश्रशरीरकायप्रयोगिणश्च भवन्ति, कश्चित् कार्मणशरीरकायप्रयोगी च भवति १५, 'अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगसरीरकायप्पओगिणो य आहारगमीसासरीरकायप्रोगिणो य कम्मासरीरकाथप्पओगिणो य' १६' अथवा एकेच-केचन औदारिकमिश्रशरीरफायप्रयोगिणश्च, आहारकशरीरकायप्रयोगिणश्च केचित्, केचन आहारकमिश्रशरीरकायप्रयोगिणश्च, केचन कार्मणशरीरकायप्रयोगिणश्च भवन्ति १६, 'एवं एए चउसंजोएणं सोलस भंगा भवंति' एवम्-उक्तरीत्या एते-पूर्वोक्ताश्चतुः-संयोगेन षोडश भङ्गा भवन्ति, तथा च औदारिकमिश्राहारकमिश्रकार्मणरूपचतुर्णापदानामेकत्वबहुत्वाभ्यां पोडश भङ्गा सम्पन्नाः, 'सव्वेऽपि य णं संपिडिया असीति भंगा भवंति' सर्वेऽपिच खलु-एकद्वित्रिचतुः संयोविशिष्टाः संपिण्डिता मिलिताः सन्तः अशीति भङ्गा भवन्ति, तथा च प्रथमसंयोगे अष्टो, द्विकसंपोगे चतुर्विंशतिः, त्रिकसंयोगे द्वात्रिंशद, रकशरीरकायप्रयोगी होते हैं, बहुत-से आहारकमिश्रशरीरकायप्रयोगी होते हैं, एक कार्मणशरीरकायप्रयोगी होता है। (१५) अथवा बहत-से औदारिकमिश्रशरीरकायप्रयोगी होते हैं, बहत-से आहा. रकशरीरकायप्रयोगी होते हैं, बहुत-से आहारकमिश्रशरीरकायप्रयोगी होते हैं और बहुत-से कार्मणशरीरकायप्रयोगी होते हैं । (१६) ये चार-चार प्रयोगों के संयोग से सोलह भंग होते हैं। औदारिकमिश्र, आहारक, आहारकमिश्र और कार्मण इन चार के संयोग से, एकवचन और यहवचन की विवक्षा से सोलह भंग सम्पन्न हुए। एक, दो, तीन और चार के संयोग वाले सब भंग मिल कर अस्सी होते हैं यथा-एक-एक प्रयोग ते आठ, द्विक संयोगी चौबीस, त्रिकसंयोगीबत्तीस और चतुष्कसंयोगी सोलह । પ્રયોગી હોય છે, ઘણા આહારક મિશ્રશરીરકાયપ્રયોગી હોય છે, એક કાણુશરીકાયપ્રયાગી हाय छे. (१५) અથવા ઘણા ઔદ્યારિક મિશ્રશરીરકાયગી હોય છે, ઘણા આહારકશરીરકાય પ્રયોગી હોય છે, ઘણા આહારક મિશ્રશારીરકાયDગી હોય છે અને ઘણા કામણ શરીર आय प्रयोगी डाय छ (१६) - આ ચાર ચાર પ્રયોગોના સંગથી સોળ ભંગ થાય છે. ઔદારિક મિશ્ર આહારક અને આહારક મિત્ર અને કામણ એ ચારના સંગથી એકવચન અને બહુવચનની વિવેક્ષાથી સેળ ભંગ સપન્ન થયા. એક બે ત્રણ અને ચારના સંયેગવાળા બધા ભંગ મળીને એંસી થાય છે, જેમ-એક એક પ્રગના આઠ, દ્વિસંગી વીસ ત્રિક સંગી બત્રીસ અને ચતુષ્ક સંગી સેળ. श्री प्रशान॥ सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy