SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे कायप्रयोगी च, एकच आहारकमिश्रशरीरकायप्रयोगिणश्च, एकेच कार्मणशरीरकायप्रयोगिणश्च भवन्ति ४, अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य आहारगमोसासरीरकायप्पओ. गी य कम्मगसरीरकायप्पओगिणो य ५' अथवा एकेच-केचन औदारिकमिश्रशरीरकायनयोगिणश्च, एकश्च आहारकमिश्रशरीरकायप्रयोगी च, एकेच कार्मणशरीरकायप्रयोगिणश्च भवन्ति५, 'अहवेगे य ओरालियमीसासरीस्कायप्पभोगिणो य आहारगमीसासरीरकायप्पभोगी य६'कम्मगसरीरकायप्पभोगी य६' अथवा एकेच-केचन औदारिकमिश्रशरीरकायप्रयोगिणश्च, कश्चिद् आहारकमिश्रशरीरप्रयोगी च, कश्चित् कार्मणशरीरकायप्रयोगी च भवति ६, 'अहवेगे य ओरालियमीसासरीरकायप्पभोगिणो य आहारगमीसासरीरकायप्पओगिणो य कम्मगसरीरकायप्पभोगी य ७' अथवा एकेच केचन औदारिकमिश्रमरीरकायप्रयोगिणच आहारकमिश्रशरीरकाप्रयोगिणश्च, कार्मणशरीरकायप्रयोगी च कश्चिद् भवनि ७, 'अहवेगे य ओरालियमनुष्य आहारकमिश्रशरीरकायप्रयोगी होते हैं और अनेक मनुष्य कार्मणशरीरकायप्रयोगी होते हैं । (४) अथवा कोई अनेक मनुष्य औदारिकमिश्रशरीरकायप्रयोगी होते हैं, कोई एक मनुष्य आहारकमिश्रशरीरकायप्रयोगी होता है और एक मनुष्य कार्मण. शरीरकायप्रयोगी होता है । (५) ___ अथवा अनेक मनुष्य औदारिकमिश्रशरीरकायप्रयोगी होते हैं, होई एक मनुष्य आहारकमिश्रशरीरकायप्रयोगी होता है और कोई बहुत कार्मणशरीरकायप्रयोगी होते हैं । (६) ___ अथवा अनेक मनुष्य औदोरिकमिश्रशरीरकायप्रयोगी होते हैं, अनेक मनुष्य आहारकमिश्रशरीरकायप्रयोगी होते हैं और कोई एक कर्मणशरीरकायः प्रयोगी होता है । (७) अथवा बहुत-से मनुष्य औदारिकमिश्रशरोरकायप्रयोगी होते हैं, बहुत-से આહારક મિશ્રશરીરકાયપ્રયોગી બને છે, અને અનેક મનુષ્ય કામણશરીરકાશપ્રયાગી थाय छे. (४) અથવા કોઈ અનેક મનુષ્ય ઔદારિક મિશ્રશરીરકાયપ્રયોગી હોય છે, કેઈ એક મનુષ્ય આહારક મિશ્રશરીરકાયપ્રયોગી હોય છે, અને એક મનુષ્ય કાર્મણશરીરકાયપ્રયોગી થાય છે (૫) અથવા કેઈ અનેક મનુષ્ય ઔદ્યારિક મિશ્રશરીરકાયમયોગી હોય છે, કોઈ એક મનુષ્ય આહારક મિશ્રશરીરકાયપ્રયોગી થાય છે અને કેઈ ઘણા કાર્માણશરીરકાયમયોગી याय छे. (६) અથવા અનેક મનુષ્ય ઔદારિક મિશ્રશરીરકાયપ્રયોગી હોય છે અનેક મનુષ્ય આહા૨ક મિશ્રશરીરકાયમયોગી હોય છે અને કેઈ એક કામણશરીરકાયમયોગી હોય છે. (૭) श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy