SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे औदारिकमिश्रारीरकायप्रोगी च, एकेच आहारकशरीरकायप्रयोगिणश्च, कार्मणशरीरकायप्रयोमिणश्च भवन्ति ४, 'अहयेगे य ओरालियमीसासरीरकायप्पभोगिणो य आहारगसरीरकायप्पओगीय कम्मगसरीरकायप्पओगी य ५,' अथवा एके-केचन औदारिकमिश्रशरीरकायप्रोगिणश्च, एकच आहारकशरीरकायप्रयोगी च, एकश्च कार्मणशरीरकायप्रयोगी च भवति ५, ___ 'अहवेगे य ओरालियमीसासरीरकायप्पभोगिणो य आहारगसरीरकायप्पओगी य कम्मा सरीरकायप्पओगिणो य६' अथवा एकेच-केचित् औदारिकमिश्रशरीरकायप्रयोगिणश्च, एकश्चा हारकवारीरकायप्रयोगी च, एके च कार्मणशरीरकायप्रयोगिणश्च भवन्ति ६, 'अहवेगे य ओरालियमीसासरीरकायप्पभोगिणो य आहारगसरीरकायप्पओगिणो य कम्मासरीरकायप्पओगी य७' अथवा एकैच केचन औदारिकमिश्रशरीरकायप्रयोगिणश्च आहारकशरीरकायप्रयोगिणश्च भवन्ति, एकश्च कार्मणशरीकायप्रयोगी च भवति ७, 'अहवेगे य ओरालियमीसारीरकायप्पओगिणो य आहारगसरीरकायप्पओगिणो य कम्मासरीरकायप्पओगिणो य ८' अथवा एकेच औदारिकमिश्रशरीरकाप्रयोगिणश्च, केचित् आहारकशरीरकायप्रयोगिणश्च, केचित् कार्मणशरीरकायरकायप्रयोगी होते हैं (४) ___ अथया कोई अनेक मनुष्य औदारिकमिश्रशरीरकायप्रयोगी होते हैं, कोई एक मनुष्य आहारकशरीरकायप्रयोगी होता है, और कोई एक मनुष्य कर्मणशरीरकायप्रयोगी होता है । (५) । ___ अथया कोई अनेक मनुष्य औदारिकमिश्रशरीरकायप्रयोगी होते हैं, कोई एक मनुष्य आहारकशरीरकायप्रयोगी होता है, कोई अनेक मनुष्य कार्मण शरीरकाय प्रयोगी होते हैं । (६) अथवा कोई अनेक मनुष्य औदारिकमिश्रशरीरकायप्रयोगी होते हैं, अनेक मनुष्य आहारकशरीरकायप्रयोगी होते हैं और कोई एक मनुष्य कार्मणशरीरकायप्रयोगी होता है । (७) अथवा बहुत-से मनुष्य औदारिकशरीरकायप्रयोगी होते हैं, बहुत-से અથવા કેઈ અનેક મનુષ્ય ઔદારિક મિશ્રશરીરકાયમયોગી થાય છે, કેઈ એક મનુષ્ય આહારક શરીરકાયDગી હોય છે, અને કેઈ એક મનુષ્ય કામણ શરીરકાયપ્રોગી હોય છે. (૫) અથવા કેઈ અનેક મનુષ્ય ઔદારિક મિશ્રશરીરકાયોગી હોય છે, કોઈ એક મનુષ્ય આહારકશરીરકાયDગી હોય છે, કેઈ અનેક મનુષ્ય કાર્માણશરીરકાયDગી હોય છે. (૬) અથવા કેઈ અનેક મનુષ્ય ઔદારિક મિશ્રશરીરકાયDગી બને છે, કેઈ અનેક મનુષ્ય આહારકશરીરકાયDગી હોય છે. અને કેઈ એક મનુષ્ય કાર્મણશરીરકાય प्रयोगी हाय छे (७) અથવા ઘણા બધા મનુષ્ય ઔદારિક મિશ્રશરીરકાયપ્રયેગી થાય છે, ઘણા મનુષ્ય આહારફ શરીરકાયપ્રયાગી હોય છે, અને ઘણુ મનુષ્ય કામણુશરીરકાયમયોગી હોય છે. (૮) શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy