SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद १६ सू० ३ जीवप्रयोगनिरूपणम् विध व्यापारात्मकप्रयोगबहुत्वविशिष्टद्वयशालित्व संभवात्, 'चत्तारि भंगा' एते प्रदर्शिता श्चत्वारो भङ्गा असेयाः, 'अहवेगे य ओरालिमीसासरीरकायप्पओगी य कम्मासरीरकायप्पओगी य १' एकश्च-कश्चन औदारिकमिश्रशरीरकायप्रयोगी च कार्मणशरीरकायप्रयोगी च भवति१, 'अहवेगे य ओरालियमीसासरीरकायप्पओगी य, कम्मासरीरकायप्पओगिणो य२,' अथवा एकश्च-कश्चित् औदारिकमिश्रशरीरकायप्रयोगी च, एके च कार्मणशरीरकायप्रयोगिणश्च भवन्ति २, 'अहवेगे य ओरालियमीसासरीरकायप्पओगिणो य कम्मासरीरकायप्पओगी य ३' अथवा एकश्च केचित् औदारिकमिश्रशरीरकायप्रयोगिणश्च, कार्मणशरीरकायप्रयोगी च कश्चिद् भवति ३, 'अहवेगे ओरालियमीसासरीरकायप्पश्रोगिणो य कम्मासरीरकायप्पभोगिणो य ४' अथवा एके केचिद् औदारिकमिश्रशरीरकायप्रयोगिणश्च कार्मणशरीरकायप्रयोगिणश्चभवन्ति४, 'एए चत्तारि भंगा' एते चखारो भङ्गाः प्रतिपादिताः, 'अहवेगे य आहारगसरीरकायप्प ओगी य आहारगमीसासरीरकायप्पभोगी य १' अथवा एकश्च-कश्चित् आहारकशरीरकायप्रयोगी च, आहारकमिश्रशरीरकायप्रयोगी च भवति १, 'अहवेगे य आहारगसरीरकायप्पशरीरकायप्रयोगी (४)। ये चार भंग समझने चाहिए। अथवा कोई एक औदारिकमिश्रशरीरकायप्रयोगी और एक कार्मणशरीरकायप्रयोगी (१)। . अथवा कोई एक औदारिकशरीरकायप्रयोगी और बहुत कार्मणशरीरकापप्रयोगी (२)। अथवा कोई बहुत औदारिकमिश्रशरीरकायप्रयोगो और एक कार्मणशरीरकायप्रयोगी (३)। अथवा कोई बहुत औदारिकमिश्रशरीरकायप्रयोगी और बहुत कार्मणशरीकायप्रयोगी (४) । ये चार भंग हुए । अथवा कोई एक आहाकशरीरकायप्रयोगी और एक आहारकमिश्रशरीरकायप्रयोगी (१)। કાય પ્રવેગી (૪) આ ચાર ભંગ સમજવા જોઈએ. અથવા કઈ એક ઔદ્યારિક મિશ્ર શરીરકાય પ્રયાગી અને એક કામણ શરીરકાય प्रयोजी. (१) અથવા કઈ એક ઔદ્યારિક શરીરકાય પ્રોગી અને ઘણું કાર્મણ શરીરકાય પ્રવેગી (૨) અથવા કઈ ઘણું ઔદારિક શરીરકાય પ્રયાગી અને એક કામણ શરીરકાય પ્રયોગી (૩) અથવા ઘણું દારિક શરીરકાય પ્રવેગી અને ઘણા કામણ શરીરકાય પ્રવેગી (૪) આ ચાર ભંગ થયા. અથવા કઈ એક આહારક શરીરકાય પ્રયાગી અને એક આહારક મિશ્ર શરીર आय प्रयोगा (१) શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy