SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ ८०४ प्रज्ञापनासूत्रे तहेव' त्रीन्द्रियत्ये तयैव-द्रव्येन्द्रियवदेव बोध्यम्, किन्तु 'नवरं पुरेक्खडा तिण्णि वा, छ वा, णय वा, संखेज्जा वा, असंखेज्जा वा, अणंता वा' नवरम्-विशेषस्तु-त्रीन्द्रियत्वे पुरस्कृतानि भावेन्द्रियाणि त्रीणि वा, पडू या, नव या, संख्येयानि वा, असंख्येयानि वा, अनन्तानि का सन्ति ‘एवं चउरिदियत्ते वि' एवम्-त्रीन्द्रियत्वे इव चतुरिन्द्रित्वेऽपि अवसे यम्, किन्तु-'णवरं पुरषखडा चत्तारि वा, अट्ठ वा, बारस वा, संखेजा चा, असंखेज्जा वा, अणंता वा' नपरम्विशेषस्तु पुरस्कृतानि-अनागतानि भावेन्द्रियाणि चतुरिन्द्रियत्वे चत्वारि वा, अष्टौ था, द्वादशा वा, संख्येयानि वा, असंख्येयानि वा, अनन्तानि वा सन्ति, “एवं एए चेव गमा चत्वारि जाणेयव्या जेचेव दबिदिएसु' एवम्-उक्तरीत्या एते चैव गमा:-अभिलापाः चत्वारः-नैरयिक-तिर्यग्योनिक-मनुष्य-देव विषयकाः ज्ञातव्याः, येचैव चत्वारो द्रव्ये. न्द्रियेपु उक्ताः, किन्तु-'णवरं तइयगमे जाणियव्वा जस्स जइ इंदिया ते पुरेक्खडेसु टुणेयव्वा' नवरम-विशेषस्तु ततीयगमे-मनुष्यविषयकाभिलापे ज्ञातव्यानि यस्य यावन्ति इन्द्रियाणि सन्ति तस्य तानि-तावन्ति पुरस्कृतेषु-अनागतेषु भावेन्द्रियेषु ज्ञातव्यानि 'चउत्थगमे जहेव दबिदिया' चतुर्थगमे-देवविषयकाभिलापे यथैव द्रव्येन्द्रियाणि उक्तानि तथैव भावेन्द्रियेषु वक्तव्यानि 'जाव सव्वट्ठसिद्धगदेवाणं सव्वट्ठसिद्धगदेवत्ते केवइया भाविकहनी चाहिए। वनस्पतिकायिकपने और द्वीन्द्रियपने में भी द्रव्येन्द्रियों के समान कहनी चाहिए। त्रीन्द्रियपने में भी इसी प्रकार कहना चाहिए । किन्तु विशेष यह है कि त्रीन्द्रिपने भाषी भावेन्द्रियां तीन, छह, नो, संख्यात, असंख्यात अथवा अनन्त होती हैं। चौइन्द्रियपने भी इसी प्रकार जानना चाहिए किन्तु भावी भावेन्द्रियां चार, आठ, बारह, संख्यात, असंख्यात अथवा अनन्त होती हैं। इस प्रकार द्रव्येन्द्रियों के विषय में जो चार गम कहे हैं, वे ही यहाँ भी समझ लेने चाहिए । वे चार गम हैं-नैरयिक, तिर्यग्योनिक, मनुष्य और देव संबंधी। किन्तु तीसरे गम में अर्थात् मनुष्य संबंधी अभिलाप में जिस की जितनी इन्द्रियां होती हैं, उस की उतनी ही अनागत भावेन्द्रियों में जानना चाहिए। चतर्थ गम में अर्थात् देव संबंधी अभिलाप में जैसे द्रव्येन्द्रियां कही हैं, उसी प्रकार ત્રીન્દ્રિયપણે પણ એજ પ્રકારે કહેવું જોઈએ. પરંતુ વિશેષ એ છે કે–ત્રીન્દ્રિયપણે ભાવી ભાવેન્દ્રિયે ત્રણ, છ, નવ, સંખ્યાત અસંખ્યાત અથવા અનન્ત હોય છે. ચાર ઈન્દ્રિયપણે પણ એજ પ્રકારે જાણવું જોઈએ. પરંતુ ભાવી ભાવેન્દ્રિય ચાર, આઠ, બાર સંખ્યાત, અસંખ્યાત અથવા અનન્ત હોય છે. એ પ્રકારે દ્રવ્યેન્દ્રિયના વિષયમાં પણ જે ચાર ગમ કહ્યા છે, તેજ અહીં પણ સમજી લેવા જોઈએ, તે ચાર ગમ છે-વૈરવિક, તિર્યંચનિક, મનુષ્ય અને દેવ સંબંધી કહેલ છે કિન્તુ ત્રીજા ગમમાં અર્થાત મનુષ્ય સંબંધી અભિલાપમાં જેની જેટલી ઈન્દ્રિય છે. તેની તેટલી જ અનાગત ભાવેન્દ્રિમાં જાણવી જોઈએ. ચતુર્થગામમાં અર્થાત્ દેવ સંબંધી અભિલાપમાં જેવી દ્રન્દ્રિય કહી છે, એ જ પ્રકારે ભાવેન્દ્રિયે કહેવી શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy