SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे जोणियाणं अजोणियाण य कयरे कयरेहितो अप्पावा, बहुया वा, तुल्लावा विसेसाहिया वा?' हे भदन्त ! एतेषां खलु शीतयोनिकानाम् उष्णयोनिकानाम् शीतोष्णयोनिकानाम् अयोनिकानाश्च मध्ये कतरे कतरेभ्योऽल्पावा, बहुकावा, तुल्यावा, विशेषाधिका वा भवन्ति ? भगवान आह-'गोयमा !' हे गौतम ! 'सव्वत्थोवा जीवा सीयोसिणजोणिया' सर्वस्तोकाः -सर्वेभ्योऽल्पा जीवाः शीतोष्णयोनिका भवन्ति भवनपतिगर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमानिकानामेवोभययोनिकत्वात , तेभ्यः ‘उसिणजोणिया असंखेज्जगुणा' उष्णयोनिका असंख्येयगुणा भवन्ति, सर्वेषां सूक्ष्मबादरतेजःकायिकानां प्रचुरतराणां नैरयिकाणां कतिपयानां पृथिव्यव्यायुप्रत्येकवनस्पतीनाञ्चोष्णयोनिकत्वात् , तेभ्यो. ऽपि 'अजोणिया अणंतगुणा' अयोनिका अनन्तगुणा भवन्ति, सिद्धानामयोनिकानामनन्तत्वात् तेभ्योऽपि 'सीयजोणिया अणंतगुणा' शीतयोनिका अनन्तगुणा भवन्ति अनन्तकायिकानां सर्वेषामपि शीतयोनिकत्वात् , तेषाञ्च सिद्धेभ्योप्यनन्तगुणत्वात् ॥ सू० १॥ तथा अयोनिकों अर्थात् योनिरहित सिद्ध जीवों में से कौन किसकी अपेक्षा अल्प है, बहुत है, तुल्य है अथवा विशेषाधिक है ? भगवानू-हे गौतम ! शीतोष्णयोनिक जीव सब से कम हैं, क्योंकि भवनपति, गर्भज पंचेन्द्रिय तिर्यंच, मनुष्य, वानव्यन्तर, ज्योतिष्क और वैमानिक देव शीतोष्णयोनि वाले होते हैं । शीतोष्णयोनिकों को अपेक्षा उष्णयोनिक असंख्यातगुणा अधिक होते हैं, क्यों कि सभी सूक्ष्म और बादर तेजस्कायिक, बहुत-से नारक, कतिमय पृथ्वीकायिक, अप्कायिक, वायु कायिक और प्रत्येक वनस्पतिकायिक उष्णयोनिक होते हैं । उष्णयोनिकों की अपेक्षा अयोनिक अर्थात् सिद्ध अनन्तगुणा हैं, क्यों कि सिद्ध अनन्त हैं । अयोनिकों की अपेक्षा शीतयोनिक अनन्तगुणा हैं, क्यों कि सभी अनन्तकायिक शीतयोनि वाले होते हैं और वे सिद्धों से भी अनन्तगुणा हैं ।सू०१॥ તથા અનિકે અર્થાત્ નિરહિત સિદ્ધ માંધી કેણિ કેની અપેક્ષાએ અલ્પ છે, ઘણું છે, તુલ્ય છે. અથવા વિશેષાધિક છે? શ્રી ભગવાન !-હે ગૌતમ ! શીતળુ વેનિક જીવ બધાથી ઓછા છે, કેમકે ભવન પતિ, ગર્ભજ પંચેન્દ્રિય તિયચ, મનુષ્ય, વાનવ્યન્તર, તિક અને વૈમાનિક દેવ શીતોષ્ણ નિવાળા હોય છે. શીતષ્ણ યુનિકોની અપેક્ષાએ ઉષ્ણુ યોનિક અસંખ્યાતગણું અધિક હોય છે. કેમકે બધાં સૂક્રમ અને બાદર તેજસ્કાયિક ઘણુ ખરા નારક, કેટલાક પૃથ્વીકાયિક, અષ્ક યિક, વાયુકાયિક અને પ્રત્યેક વનસ્પતિકાયિક ઉષ્ણનિક હોય છે ઉષ્ણ શે નિકોની અપેક્ષાએ અનિક અર્થાત્ સિદ્ધ અનન્ત ગણુ છે, કેમકે સિદ્ધ અનન્ત છે. અનિકેની અપેક્ષાએ શીત યોનિક અનન્તગણું છે કેમકે બધા અનન્તકાષિક શીતાનિ વાળા હોય છે અને તેઓ સિદ્ધોથી પણ અનન્તગણું છે. સૂત્ર ૧ श्री प्रशान॥ सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy