SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ६४ प्रज्ञापनासूत्रे भदन्त ! मनुष्याणां किं शीता योनिमँवति ? किंवा उष्णायोनिमेवति ? किं वा शीतोष्णा योनिर्भवति ? भगवान् आह - ' गोयमा !' हे गौतम ! 'सीया वि जोणी, उक्षिणा वि जोणी सीयोसणा वि जोणी' शीतापि योनिर्मनुष्याणां भवति, उष्णापि योनिर्भवति, शीतोष्णापि योनिर्भवति, 'संमुच्छिममणुस्साणं भंते ! कि सीया जोणी, उसिणा जोणी, सीयोसीणा जोणी' हे भदन्त ! संमूच्छिममनुष्याणां किं शीता योनिर्भवति ? किं वा उष्णा योनिर्भवति ? किं वा शीतोष्णा योनिर्भवति ? भगवानाह - " गोयमा !' हे गौतम! 'तिविहा जोणी' संमूच्छिममनुष्याणां त्रिविधापि प्रागुक्ता योनिर्भवति युक्तेः पूर्वमुक्तत्वात्, गौतमः पृच्छति - ' गव्भवकंतियमणुस्साणं भंते ! किं सीया जोणी उसिणा जोणी, सीयोसिणा जोणी ?' हे भदन्त ! गर्भव्युत्क्रान्तिकमनुष्याणां किं शीता योनिर्भवति ? किंवा उष्ण योनिर्भवति ? किंवा शीतोष्णा योनिर्भवति ? भगवान् आह - 'गोयमा !" हे गौतम ! ' णो सीया णो उसिणा, सीयोसिणा गर्भव्युत्क्रान्तिकमनुष्याणां नो शीता योनि श्रीस्वामी - हे भगवन् ! मनुष्यों की योनि क्या शीत होती है, उष्ण होती है ? अथवा शीतोष्ण होती हैं ? भगवान् - हे गौतम! शीतयोनि भी होती है, उष्णयोनि भी होती है, और शीतोष्णयोनि भी होती है ? श्री गौतमस्वामी - हे भगवन् ! संमूर्छिम मनुष्यों की योनि क्या शीत होती है, उष्ण होती है या शीतोष्ण होती है ? भगवान् - हे गौतम! संमूर्छिम मनुष्यों की तीनों प्रकार की योनि होती है। इसका कारण पहले बतला चुके हैं । श्री गौतमस्वामी - हे भगवन ! गर्भज मनुष्यों की योनि क्या शीत होती है, या उष्ण होती है अथवा शीतोष्ण होती है ? भगवान् - हे गौतम ! गर्भज मनुष्यों की न शीतयोनि होती है, न उष्णશ્રી ગૌતમસ્વામી :-હૈ ભગવન્ ! મનુષ્યની ચેાનિ શુ શીત હોય છે, ઉષ્ણુ ડાય હાય છે, અથવા શીતાણુ હાય છે? શ્રી ભગવાન :-ડે ગૌતમ ! શીતયેાનિ પણુ હાય છે, ઉષ્ણુ ચૈાનિ પણ હેાય છે, અને શીતાણુ ચેાનિ પણ હાય છે. શ્રી ગૌતમસ્વામી :-હે ભગવન્ ! સમૂઈિમ મનુષ્યેાની ચેનિ શું શીત હાય છે, ઉષ્ણુ હાય છે અગરતા શીતેચ્છુ હાય છે ? શ્રી ભગવાન્ હૈ ગૌતમ ! સમૂઈિમ મનુષ્યની ત્રણે પ્રકારની ચેાનિ હાય છે તેનું કારણ પહેલાં ખતાવ્યું છે. શ્રી ગૌતમસ્વામી :-હે ભગવન્ ! ગજ મનુષ્યની ચેાનિ શું શીત હાય છે, અગર ઉષ્ણુ હાય છે અથવા શીતેાણુ હાય છે ? શ્રી ભગવાન્ :હે ગૌતમ! ગર્ભજ મનુષ્યની નથી શીત ચેાનિહાતી નથી ઉષ્ણુ श्री प्रज्ञापना सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy