SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १५ सू० ९ इन्द्रियावायादिनिरूपणम् वग्रहो द्विविधः प्रज्ञप्तः, 'अत्थोगहे दुविहे पणत्ते' अर्थावग्रहोऽपि द्वीन्द्रियाणां द्विविधः प्रज्ञप्तः तेषां द्वीन्द्रियत्वात्, 'एवं तेइंदिय चउरिदियाण वि'-एवम्-द्वीन्द्रियाणामिव त्रीन्द्रिय चनुरिन्द्रियाणामपि द्विविधः अवग्रहः प्रज्ञप्तः, किन्तु-'णवरं इंदियपरिखुड़ी कायन्या-नवरंद्वीन्द्रियापेक्षया विशेषस्तु इन्द्रियपरिवृद्धिः कर्तव्या, तथाय त्रीन्द्रियाणां त्रिविधो व्यञ्जनावग्रहः, त्रिविधश्चार्थावग्रहो बोध्यस्तेषां त्रीन्द्रियत्वात्, चतुरिन्द्रियाणान्तु त्रिविधो व्यञ्जनाव. ग्रहः, चतुर्विधश्चार्थावग्रहो बोध्यः, इत्यभिप्रायेणाह-'चउरिंदियाणं वंजणोग्गहे तिविहे पण्णत्ते, अत्थोग्गहे चउन्विहे पण्णत्ते'-चतुरिन्द्रियाणां व्यञ्जनावग्रह स्विविधः प्रज्ञप्तः, तेषामपि चतुरिन्द्रियस्याप्राप्यकारितया विषयासंयोगात, अर्थावग्रहश्चतुर्विधः प्रज्ञप्तः, 'सेसाणं जहा नेरइयाणं जाव वेमाणियाणं'-शेषाणां यथा नैरयिकाणां प्रतिपादितं तथैव प्रतिपादनीयम्, यावत् पञ्चन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमानिकानां द्विविधोऽवग्रहः प्रज्ञप्तः, अर्थावग्रहश्च व्यञ्जनावग्रहश्च, इत्यादिरीत्या बोध्यम् |सू० ९॥ भी दो प्रकार का है, क्योंकि उनके दो इन्द्रियां होती हैं । इसी प्रकार त्रीन्द्रियों और चतुरिन्द्रियों का अवग्रह भी दो प्रकार का है, मगर द्वीन्द्रियों की अपेक्षा इनमें एक-एक इन्द्रिय की वृद्धि करनी चाहिए। इस प्रकार त्रीन्द्रियों में तीन प्रकार का व्यंजनावग्रह और तीन प्रकार का अर्थावग्रह होता है और चतुरिन्द्रियों में तीन प्रकार का व्यंजनावग्रह और चार प्रकार को अर्थावग्रह होता है, इस अभिप्राय से सूत्रकार कहते है-चतुरिन्द्रियों में तीन प्रकार का व्यंजनावग्रह होता है, क्योंकि चक्षुरिन्द्रिय अप्राप्यकारी होने से उसके द्वारा व्यंजनावग्रह नहीं हो सकता। उनमें अर्थावग्रह चार प्रकार का होता है । शेष जीवों के अवग्रह का कथन नारको के समान समझना चाहिए, अर्थात् पंचेन्द्रिय तिर्यंचों, मनुष्यों, वानव्यन्तरों ज्योतिषकों और वैमानिकों में दोनों प्रकार का अवग्रह होता है, इत्यादि सब पूर्ववत् सू० ९॥ છે અને અર્થાવગ્રહ પણ બે પ્રકારના છે, કેમકે તેમને બે ઈન્દ્રિયે હોય છે. એ જ પ્રકારે ત્રીન્દ્રિય અને ચતુરિન્દ્રિયેના અવગ્રહ પણ બે પ્રકારના છે, પણ કીન્દ્રિયેની અપેક્ષાએ એમનામાં એક-એક ઈન્દ્રિયની વૃદ્ધિ કરવી જોઈએ. એજ રીતે ત્રીન્દ્રિમાં ત્રણ પ્રકારના વ્યંજનાવગ્રહ અને ત્રણ પ્રકારના અર્થાવગ્રહ થાય છે અને ચતુરિન્દ્રિમાં ત્રણ પ્રકારના વ્યંજનાવગ્રહ અને ચાર પ્રકારના અર્થાવગ્રહ થાય છે, એ અભિપ્રાયથી સૂત્રકાર કહે છેચતુરિન્દ્રિમાં ત્રણ પ્રકારના વ્યંજનાવગ્રહ થાય છે, કેમકે ચક્ષુરિન્દ્રિય અપ્રાપ્યકારી હોવાથી તેના દ્વારા વ્યંજનાવગ્રહ થઈ શકતો નથી. તેમનામાં અર્થાવગ્રહ ચાર પ્રકારને થાય છે. શેષ જીવોના અવગ્રહોનું કથન નારકેના સમાન સમજવું જોઈએ અર્થાત્ પંચેન્દ્રિયતિર્ય, મનુષ્ય, વાતવ્યન્તરે, તિષ્ક અને વૈમાનિકામાં બન્ને પ્રકારના અવગ્રહ થાય છે, ઈત્યાદિ બધું પૂર્વ કથન પ્રમાણે સમજવું. સૂ૦ લા. શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy