SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १५ सू० ८ अतीन्द्रियविशेषविषयनिरूपणम् अधर्मास्तिकायेन आकाशास्तिकायेन च स्पृष्टः, 'पुढवीकाइएणं फुडे जाव वणस्सइकाइएणं फुडे'-पृथिवीकायिकेन स्पृष्टो जम्बूद्वीपो द्वीपः, यावद् अप्कायिकेन तेजस्कायिकेन वायु. कायिकेन वनस्पतिकायिकेन च स्पृष्टः, 'तसकाइएणं फुडे सिय णो फुडे'-त्रसकायिकेन-द्वि त्रिचतुरिन्द्रियेण स्पृष्टो जम्बूद्वीपो द्वीपः, स्यात्-कदाचित् नो स्पृष्टो भवति, 'अद्धासमएणं फुडे'-अद्धासमयेन-कालविशेषेण जम्बूद्वीपो द्वीपः स्पृष्टो भवति, चतुर्विंशतितमं द्वारमाह'एवं लवणसमुद्दे धायतिसंडे दीवे'-एवम्-जम्बूद्वीपवदेव लवणसमुद्रो धातकीषण्डो द्वीप: 'कालोए समुद्दे अभितरपुक्खरद्धे' कालोदः समुद्रः, अभ्यन्तरपुष्करार्द्धः 'बाहिरपुक्खरद्ध एवं चेव'-बहिः पुष्कराों द्वीपः, एवञ्चैव-पूर्वोक्तवदेव अवसेयम् किन्तु–णवरं अद्धासमएणं नो फुडे' नवरम्-पूर्वोपेक्षया विशेषस्तु-अद्धासमयेन नो स्पृष्टो भवति, अद्धासमयस्य अर्द्धत्तीय. द्वीप समुदान्तर्वतितया बहिरभावात्, अत एव बहिद्वीपसमुद्राणामद्धासमय स्पर्शनिषेधः कृतः "एवं जाव सयंभूरमणसमुद्दे-एवम्-पूर्वोक्तरीत्या यावत्--वरुण क्षीर घृतेक्षुनन्दिकारुणवरद्वीप स्पृष्ट नहीं है । वह पृथ्वीकाय से स्पृष्ट है यावत् वनस्पतिकाय से स्पृष्ट है, अर्थात् अपकाय, तेजस्काय, वायुकाय और वनस्पतिकाय से स्पृष्ट है। जम्बूद्वीप त्रसकाय से क्वचित् स्पृष्ट होता है, क्वचित् स्पृष्ट नहीं होता है। अद्धाकाल से स्पृष्ट है। जम्बूद्वीप संबंधी वक्तव्यता के अनुसार ही लवणसमुद्र, धातकीखंड दीप, कालोदसमुद्र, अभ्यन्तर पुष्कराध और बाह्य पुष्कराध भी समझलेना चाहिए। पहले से विशेष यह है कि अद्धासमय अढाई द्वीप के अन्तर्गत ही होता है, बाहर नहीं, अतएव बाहर के द्वीप और समुद्र अद्धाकाल से स्पृष्ट नहीं हैं। इसी प्रकार स्वयंभूरमण समुद्र तक समझलेना चाहिए, अर्थात् वरुण, क्षीर, घृत, इक्षु, नन्दीश्वर, अरुणवर, कुण्डल, रुचक, कुरु, मन्दर, आवास, कूट, नक्षत्र, चन्द्र, सूर्य, देव, नाग, यक्ष, भूत, स्वयंभूरमण समुद्र, ये सब धर्मास्तिકાયથી પણ જમ્બુદ્વીપ સ્પષ્ટ નથી, તે પૃથ્વી કાયથી પૃષ્ટ છે યાવત્ વનસ્પતિકાયથી પૃષ્ટ અર્થાત્ અષ્કાય, તેજસ્થાય, વાયુકાય અને વનસ્પતિકાયથી પૃષ્ટ છે જમ્બુદ્વીપ રસકાયથી કવચિત્ પૃષ્ટ થાય છે, કવચિત્ પૃષ્ટ નથી થતો અદ્ધા કાલથી સ્પષ્ટ છે. જમ્બુદ્વીપ સંબંધી વક્તવ્યતાના અનુસાર જ લવણ સમુદ્ર, ધાતકીખંડ દ્વીપ, કાલેદ સમુદ્ર અભ્યતર પુષ્કરાઈ અને બાહ્ય પુષ્કરાઈ પણ સમજી લેવા જોઈએ. પહેલાથી વિશેષ એ છે કે અદ્ધા સમય અઢાઈ દ્વીપના અન્તગર્તજ હોય છે, બહાર નહીં તેથી જ બહારના દ્વિીપ અને સમુદ્ર અદ્ધ કાળથી પૃષ્ટ નથી. એજ રીતે સ્વયંભૂરમણ સમુદ્ર સુધી સમજી देवु नये अर्थात् १३२, क्षी, धृत. क्षु, नन्हीश्व२, २०३१२, ३६, ३५४, १३, भन्४२, मापास, 2, नक्षत्र, यन्द्र, सूर्य, देव, ना, यक्ष, भूत, स्वय भृतरमाणु समुद्र આ બધા ધર્માસ્તિકાયના દેશ આદિથી સ્પષ્ટ છે. श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy