SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे निरापुद्गलान् न जानन्ति न पश्यन्ति, अपितु केवलमाहरन्ति, 'तत्थ णं जे ते उवउत्ता ते णं जाणंति, पासंति, आहारे ति' तत्र खलु-तदुभयेषां मध्ये ये तावद् उपयुक्ता मनुष्यास्ते कर्मनिर्जरापुद्गलान् अति सूक्ष्मानपि विशिष्टावधिज्ञानेन जानन्ति पश्यन्ति आहरन्ति, प्रकृतमुपसंहरन्नाह ‘से एएणटेणं गोयमा ! एवं वुच्चइ-अत्थेगइया न जाणंति न पासंति, आहारेंति' हे गौतम ! तत्-तस्मात्कारणात्, एतेनार्थेन एवम्-उक्तरीत्या उच्यते यद्-अस्त्येके केचन मनुष्या न जानन्ति न पश्यन्ति अपितु केवलमाहरन्ति, 'अस्थेगइया जाणंति पासंति आहारे ति' अस्त्येके केचन मनुष्या, जानन्ति, पश्यन्ति, आहरन्तीति, 'वाणमंतरजोइसिया जहा 'नेरइया' वानव्यन्तरज्योतिष्काः यथा नैरयिकाः प्रतिपादितास्तथा प्रतिपत्तव्याः, गौतमः पृच्छति-'वेमाणिया णं भंते ! ते निजरा पोग्गले किं जाणंति पासंति आहारेंति ?' हे भदन्त ! वैमानिकाः खलु तान् कर्मनिर्जरापुद्गलान अत्यन्तसूक्ष्मरूपान् किं जानन्ति पश्यन्ति आहरन्ति ? किं वा न जानन्ति न पश्यन्ति आहरन्ति ? इति प्रश्नाशयः, भगवानाह'जहा मणूसा' यथा मनुष्याः प्रतिपादितास्तथा प्रतिपत्तव्याः, किन्तु-'णवरं वेमाणिया दुविहा उन पुद्गलों को नहीं जानते और नहीं देखते हैं, केवल उनका आहार करते हैं। किन्तु जो उपयुक्त हैं, वे मनुष्य उन पुद्गलों को अवधिज्ञान से जानते हैं, देखते हैं और जान-देखकर आहार करते हैं । इस हेतु से, हे गौतम ! ऐसा कहा गया है कि कोई-कोई मनुष्य नहीं जानते और नहीं देखते हुए उन निर्जरा पुद्गलों का आहार करते हैं और कोई-कोई मनुष्य जानते-देखते हुए आहार करते हैं। वाणव्यन्तर देवों की वक्तव्यता नारकों के समान समझनी चाहिए। गौतनस्वामी-हे भगवन् ! वैमानिक देव उन निर्जरा-पुद्गलों को जो अतीव सूक्ष्म स्वरूप वाले होते हैं, क्या जानते और देखते हुए आहार करते हैं अथवा नहीं जानते, नहीं देखते किन्तु आहार करते हैं ? भगवान्-जैसा मनुष्यों के संबंध में कहा है, वैसा ही वैमानिकों के संबंध में એ પુદ્ગલેને નથી જાણતા અને નથી દેખતા કેવળ તેમને આહાર કરે છે. કિન્તુ જે ઉપયુક્ત છે, તે માણસે તે પુદ્ગલેને અવધિજ્ઞાનથી જાણે છે, દેખે છે અને જાણ દેખીને આહાર કરે છે. એ હેતુથી, હે ગૌતમ ! એવું કહેવું છે કે કેઈકોઈ મનુષ્ય નથી જાણતા અને નથી દેખતા છતાં એ નિર્જરા પુદ્ગલેને આહાર કરે છે અને કઈ કઈ મનુષ્ય જાણી દેખીને પણ આહાર કરે છે. વાણુવ્યન્તર દેવેની વક્તવ્યતા નારકના સમાન સમજવી જોઈએ. શ્રી ગૌતમસ્વામી–હે ભગવદ્ ! વૈમાનિક દેવ તે નિર્જર પુદ્ગલેને કે જે અતીવ સૂક્ષમ સ્વરૂપવાળાં હોય છે, શું જાણું અને દેખીને આહાર કરે છે અથવા નહીં જાણવા નહીં દેખવા છતાં આહાર કરે છે? શ્રી ભગવાન-ગૌતમ! જેવું માણસના સમ્બન્ધમાં કહ્યું છે, તેવું જ વૈમાનિકેના श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy