SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ प्रमेयबाधिनी टीका पद १५ सू०५ इन्द्रियाणां विषयपरिमाणनिरूपणम् ६३५ मन्दपरिणामाः सन्तस्तथाविधा भवन्ति यथा स्वविषयं श्रावणप्रत्यक्षं नोपजनयितुं समर्था भवन्ति, श्रोत्रेन्द्रियस्य चापि तथाविधम् अद्भुतं सामर्थ्य न भवति येन पस्तोऽप्यागतान् शब्दान् गृह्णीयादिति भावः, गौतमः पृच्छति-'चक्खिदियस्स गं भंते ! केवइए विसए पण्णत्ते ?' हे भदन्त ! चक्षुरिन्द्रियस्य खलु कियान् विषयः प्रज्ञप्तः १ कियरस्थितं रूपिद्रव्यं चक्षुरिन्द्रियं गृह्णातीति प्रश्नाशयः, भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं अंगुलस्स संखेज्जइभागो' जघन्येन अङ्गुलस्य-आत्मागुलस्य संख्येयभागः, संख्येयभामस्थितानित्यर्थः, 'उकोसेणं साइरेगाओ जोयणसयसहस्साओ' उत्कृष्टेन सातिरेकाद् योजनशतसहस्रात्-मातिरेकयोजनलक्षस्थितानित्यर्थः, 'अच्छिण्णे पोग्गले अपुढे अपविट्ठाई रुवाई पासई' अच्छिनानू-अव्यवहितान्-कुड्यादिभिर्व्यवधानरहितान् पुद्गलान् अस्पृष्टान्दुरेस्थितान् अत एवाह-अप्रविष्टान्-निवृतीन्द्रियमध्याप्रविष्टान् इत्यर्थः, रूपाणि-रूमात्मकान् रूपिद्रव्यपुद्गलानितिभावः, चक्षुरिन्द्रियं पश्यति, ततः परतो व्यवधानरहितस्पापि परिच्छेदे चक्षुरिन्द्रियस्य सामर्थ्याभावात्, गौतमः पृच्छति-'घाणिदिवस्स पुच्छा' घ्राणेन्द्रिकारण वे श्रवण करने के योग्य नहीं रह जाते हैं । इसके अतिरिक्त श्रोत्रेन्द्रिय में भी ऐसा सामर्थ्य नहीं है कि वह बारह योजन से अधिक दूर से आए हुए शब्दों को सुन सके। __ गौतम-हे भगवन् ! चक्षुरिन्द्रिय का विषय कितना कहा है ? अर्थात् कितनी दूर पर स्थित रूपी द्रव्य को चक्षु देख सकती है ? भगवान्-गौतम ! जघन्य अंगुल के संख्यातवें भाग की दूरी पर स्थित रूप को ग्रहण करती है और उत्कृष्ट एक लाख योजन की दूरी पर स्थित रूप को देख सकती है। चक्षु इन्द्रिय अच्छिन्न अर्थात् दिवाल आदि के व्यवधान से रहित, अस्पृष्ट और अप्रविष्ट अर्थात् निर्वृत्ति-इन्द्रिय में प्रविष्ट नहीं हुए रूपी पुद्गलों को देख सकती है । इससे आगे के रूप को देखने का सामर्थ्य चक्षु में नहीं है, चाहे व्यवधान भी हो। શ્રવણ કરવાને ગ્ય નથી રહેતી. તે સિવાય શ્રોત્રેન્દ્રિયમાં પણ એવું સામર્થ્ય નથી કે તે બાર એજનથી અધિક છેટેથી આવેલા શબ્દોને સાંભળી શકે. શ્રી ગૌતમસ્વામી–હે ભગવન્ ! ચક્ષુઈન્દ્રિયને વિષય કેટલે કહ્યો છે, અર્થાત કેટલે દૂર રહેલા રૂપી દ્રવ્યને આંખે દેખી શકે છે? શ્રી ભગવાન હે ગૌતમ! ચક્ષુઈન્દ્રિયજઘન્ય અંગુલના સંખ્યાતમા ભાગ છેટે સ્થિત રૂપને ગ્રહણ કરે છે અને ઉત્કૃષ્ટ એક લાખ ચાજન દૂર પર સ્થિત રૂપને દેખી શકે છે ચક્ષન્દ્રિય અછિન્ન અર્થાત દિવાલ આદિના વ્યવધાન રહિત અસ્કૃષ્ટ અને અપ્રવિટ અર્થાત નિવૃત્તિ-ઈન્દ્રિયમાં પ્રવિષ્ટ નહીં થયેલ રૂપી પુદ્ગલેને દેખી શકે છે તેનાથી આગળના રૂપને જોવાનું સામર્થ્ય ચક્ષુમાં નથી, ભલે વ્યવધાન ન પણ હોય. श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy