SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १५ सू० ३ नैरयिकादीन्द्रियनिरूपणम् यथा औधिकानि-समुच्चय जीवविषयकाणि, यावत्-श्रोत्रेन्द्रियं चक्षुरिन्द्रियं घ्राणेन्द्रियं जिहवेन्द्रियं स्पर्श नेन्द्रियम्, तेष्वपि श्रोत्रेन्द्रियं कदम्बपुष्पाकारसंस्थितम्, चक्षुरिन्द्रियं मसूरचन्द्र संस्थानसंस्थितम्, घ्राणेन्द्रियम् अतिमुक्तकसंस्थानसंस्थितम् जिहवेन्द्रियं क्षुरप्रसंस्थानसंस्थितम् इत्यादिरीत्या बोध्यम्, तदवधिमाह-अल्पबहुत्वे द्वे अपि वक्तव्ये किन्तु-'नवरं फासिदिए दुविहे पण्णत्ते' नवरम्-पूर्वापेक्षया विशेषस्तु स्पर्शनेन्द्रियं द्विविधं प्रज्ञप्तम्, 'तं जहा-भवधारणिज्जे य उत्तरवेउचिए य' तद्यथा-भवधारणीयम् च उत्तरवैक्रियश्च तत्थ णं जे से भवधारणिज्जे से णं समचउरंससंठाणसंठिए पण्णत्ते' तत्र खलु-तदुभयेषां मध्ये यत्तावद् भवधारणीयं स्पर्श नेन्द्रियं तत् खलु समचतुरस्रसंस्थानसंस्थितं भवति 'तत्थ णं जे से उत्तरवेउविए से णं णाणासंठाणसंठिए' तत्र खलु-तदुभयेषां मध्ये यत्तावद् उत्तरवैक्रियं स्पर्शनेन्द्रिय तत् खलु नानासंस्थानसंस्थितं-नानाऽऽकारव्यवस्थितं भवति, 'सेसं तं चेव, एवं जाव थणियकुमाराणं' शेषं तच्चैव-पूर्वोक्तवदेव बोध्यम्, एवम्,-पूर्वोक्तरीत्या, यावद्-नागकुमाराणां सुवर्णकुमाराणाम् अग्निकुमाराणां विद्युत्कुमाराणाम् उदधिकुमाराणां द्वीपकुमाराणां दिक्कुमाराणां पवनकुमाराणां स्तनितकुमाराणामपि सर्वाणि इन्द्रियवक्तव्यानि असुरकुमारासमुच्चय जीवों के समान वक्तव्यता कहलेनी चाहिए। यावत्-श्रोत्रेन्द्रिय, चक्षुइन्द्रिय, घ्राणेन्द्रिय, रसनेन्द्रिय और स्पर्शनेन्द्रिय । उनमें से श्रोत्रेन्द्रिय कदम्ब के पुष्प के आकार की है। चक्षुरिन्द्रिय मसूर की दाल के आकार की है । घ्राणेन्द्रिय अतिमुक्तक के फूल समान है । जिहूवेन्द्रिय खुरपा के आकार की है, इत्यादि सब वक्तव्यता दोनों प्रकार के अल्पबहुत्व तक कहना चाहिए। हां, पहले की अपेक्षा विशेषता यह है कि असुरकुमारों की स्पर्शनेन्द्रिय दो प्रकार की कही है-भवधारणीय और उत्तरवैक्रिय । इनमें से भवधारणीय स्पर्शनेन्द्रिय समचतुरस्र संस्थानवाली है और उत्तरवैक्रिय स्पर्शनेन्द्रिय नाना संस्थानवाली है अर्थात् अनेक आकार की होती है। शेष समग्र कथन पूर्ववत समझना चाहिए, यावत् स्तनितकुमारों तक, अर्थात् नागकुमारों सुवर्णकुमारों, अग्निकुमारों જીવોના સમાન વક્તવ્યતા કહી લેવી જોઈએ. યાવત્ શ્રોત્રેન્દ્રિય, ચક્ષુરિન્દ્રિય, ધ્રાણેન્દ્રિય, અને સ્પર્શનેન્દ્રિય. તેમનામાંથી શ્રોત્રેન્દ્રિય કદમ્બના પુષ્પના આકારની છે. ચક્ષુઈન્દ્રિય મસૂરની દાળના આકારની છે. પ્રાણેન્દ્રિય અતિ મુક્તક કુલ સમાન છે. જિહુવેન્દ્રિય ખરપડી (ખુરપા) આકારની છે, ઈત્યાદિ બધી વક્તવ્યતા અને પ્રકારના અલપ બહુત્વ સુધી કહેવી જોઈએ હા, પહેલાની અપેક્ષાએ વિશેષતા એ છે કે અસુરકુમારની સ્પર્શનેન્દ્રિય બે પ્રકારની કહેલી છે-ભવ ધારણીય અને ઉત્તરકિય. તેમાંથી ભવધારણીય સ્પર્શનેન્દ્રિય સમચતુરસ સંસ્થાન વાળી છે અને વૈકિય-સ્પર્શનેન્દ્રિય નાના સંસ્થાનવાળી છે અર્થાત્ અનેક આકારની હોય છે. બાકી બધું પૂર્વવત્ સમજવું જોઈએ, યાવત્ સ્વનિતકુમાર સુધી અર્થાત नारामारी, सुमारे, अनिमा, विद्युत्भारे, अधिभारे, दीपमा, ६३भारे, प्र० ७८ શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy