SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे ___टीका-अथ नैरयिकेषु इन्द्रियाणां संस्थानादिकं प्ररूपयितुमाइ-'नेरइयाणं भंते ! कइ इंदिया पण्णता?' हे भदन्त ! नैरयिकाणां कति इन्द्रियाणि प्रज्ञप्तानि ? भगवानाह'गोयमा !' हे गौतम ! 'पंच इंदिया पण्णत्ता' नैरयिकाणां पञ्च इन्द्रियाणि प्रज्ञप्तानि, 'तं जहा-'सोइंदिए जाव फासिदिए' तद्यथा-श्रोत्रेन्द्रियं यावद् -चक्षुरिन्द्रियम्, घ्राणेन्द्रियम्, जिहवेन्द्रियम्, स्पर्शनेन्द्रियम्, गौतमः पृच्छति-'नेरइयाणं भंते ! सोइंदिए कि संठिए पण्णत्ते ?' हे भदन्त ! नैरयिकाणां श्रोत्रेन्द्रियं किं संस्थितम्-किमाकारं प्रज्ञप्तम् ? प्ररूपितं वर्तते ? भगवानाह-'गोयमा!' हे गौतम ! 'कलंबुया संठाणसंठिए पण्णत्ते' कदम्बसंस्थानसंस्थितं-कदम्बपुष्पाकारं नैरयिकाणां श्रोत्रेन्द्रियं प्रज्ञप्तम्, ‘एवं जहा ओहियाणं वत्तव्यया भणिया तहेव नेरइयाणं पि जाव अप्पा बहुयाणि दोण्णि' एवम्-पूर्वोक्तरोत्या यथा औधिकानां-समुच्चयजीवानां श्रोत्रेन्द्रियस्य वक्तव्यता भणिता तथैव नैरयिकाणामपि वक्तव्यता भणितव्या, यावत्-चक्षुरिन्द्रियं, मसूरचन्द्रसंस्थानसंस्थितम्, घ्राणेन्द्रियम् अतिमुक्तकचन्द्र__(वाणमंतर जोइसियवेमाणियाणं जहा असुरकुमाराणं) वानव्यन्तरों, ज्योतिष्कों और वैमानिकों की वक्तव्यता असुरकुमारों के समान । टीकार्थ-अब नारकों में इन्द्रियों के संस्थान आदि की प्ररूपणा की जाती है गौतमस्वामी-हे भगवन् ! नारकों के कितनी इन्द्रियां कही हैं ? भगवान्-हे गौतम ! नारकों के पांच इन्द्रियां कही हैं, वे इस प्रकार हैंश्रोत्रेन्द्रिय, चक्षुरिन्द्रिय, घ्राणेन्द्रिय, जिहवेन्द्रिय और स्पर्शनेन्द्रिय । गौतमस्वामी-हे :भगवन् ! नारकों की श्रोत्रेन्द्रिय किस आकार की कही गई है ? भगवान्-हे गौतम ! नारकों की श्रोत्रेन्द्रिय कदम्ब के फूल के आकार की कही गई है। इस प्रकार जैसे समुच्चय जीवों की वक्तव्यता कही है, उसी प्रकार नारकों की वक्तव्यता भी कह लेनी चाहिए, यावत्-उनकी चक्षुइन्द्रिय (वाणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं) पान०यत, न्याति भने વિમાનિકોની વક્તવ્યતા અસુરકુમારના સમાન સમજી લેવી ટીકાર્થ–હવે નારકમાં ઈન્દ્રિયના સંસ્થાન આદિની પ્રરૂપણું કરવાને માટે કહે છે શ્રી ગૌતમસ્વામી–હે ભગવદ્ નારકેની કેટલી ઈન્દ્રિય કહી છે? શ્રી ભગવાન ગૌતમ! નારકેની પાંચ ઈદ્રિયો કહી છે. તે આ પ્રકારે છે–ોન્દ્રિય, ચક્ષુઈન્દ્રિય, પ્રાણેન્દ્રિય, જિતેન્દ્રિય અને પશનેન્દ્રિય. શ્રી ગૌતસ્વામી–હે ભગવન્! નારકોની શ્રોત્રેન્દ્રિય કેવા આકારની કહેલી છે? શ્રી ભગવન હે ગૌતમ ! નારકની શ્રોત્રેન્દ્રિય કદમ્બના ફુલના આકારની કહેલી છે. એ રીતે જેવી સમુચ્ચય જીની વક્તવ્યતા કહી છે, તે જ પ્રકારે નારકની વક્તવ્યતા પણ કહેવી જોઈએ યાવત તેમની ચક્ષુઈન્દ્રિય મસૂરની દાળના આકારની છે, ધ્રાણેન્દ્રિય અતિ શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy