SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद ८ सू. ९ संज्ञापदनिरूपणम् ४७ " आहारसन्नो उत्ता' उत्सन्नं कारणम् - बाहुल्येन बाह्यकारणम्, प्रतीत्य- आश्रित्य, बाह्यकारणापेक्षयेत्यर्थः बाहुल्येन तिर्यग्योनिका आहारसंज्ञोपयुक्ता भवन्ति, न शेपसंज्ञोपयुक्ताः, तथैव प्रत्यक्षत उपलभ्यमानत्वात्, 'संतइभावं पडुच्च आहारसनोवउत्ता वि जाव परिग्गहसश्रीवत्ता व संततिभावम् - आन्तरमनुभवभावं प्रतीत्य- आश्रित्य आन्तरभावापेक्षयात्वित्यर्थः, आहारसंज्ञोपयुक्ता अपि तिर्यग्योनिका भवन्ति, यावत् - भयसंज्ञोपयुक्ता अपि, मैथुनसंज्ञोपयुक्ता अपि, परिग्रहसंज्ञोपयुक्ता अपि भवन्ति, गौतमः पृच्छति - 'एएसि णं भंते ! तिरिक्खजोणियाणं आहारसन्नोवउत्ताणं जाव परिग्गहसन्नोबउत्ताण य कयरे कयरेहिंनो अप्पा का, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' हे भदन्त ! एतेषां खलु तिर्यग्योनिकानाम् आहारसंज्ञोपयुक्तानां यावत्-भयसंज्ञोपयुक्तानां मैथुनसंज्ञोपयुक्तानां परिग्रहसंज्ञोपयुक्तानाश्च मध्येकतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् आह'गोमा !' हे गौतम ! 'सव्वत्थोवा तिरिक्खजोणिया परिग्गहसनोवउत्ता' सर्वस्तोका :सर्वापेक्षयाऽल्पा तिर्यग्योनिकाः परिग्रहसंज्ञोपयुक्ता भवन्ति, तेषां परिग्रहसंज्ञायाः स्तोकका - श्रीभगवान् - हे गौतम! बाह्य कारणों की अपेक्षा बहुलता से तिर्येच आहारसंज्ञा में उपयुक्त (उपयोग वाले) होते हैं, क्योंकि प्रत्यक्ष ऐसा ही देखा जाता है । सन्ततिभाव अर्थात् आन्तरिक अनुभाव की अपेक्षा से तिर्यच भयसंज्ञा में भी उपयुक्त होते हैं, मैथुनसंज्ञा में भी उपयुक्त होते हैं और परिग्रहसंज्ञा में भी उपयुक्त होते हैं । श्रीगौतम - हे भगवन् ! आहारसंज्ञा में उपयुक्त यावत्-भयसंज्ञा में उपयुक्त, मैथुनसंज्ञा में उपयुक्त और परिग्रहसंज्ञा में उपयुक्त तिर्यचों में कौन किस की अपेक्षा अल्प, बहुत, तुल्य अथवा विशेषाधिक होते हैं ? श्रीभगवान् हे गौतम! सब से कम तिर्येच परिग्रहसंज्ञा में उपयुक्त होते हैं, उन की परिग्रहसंज्ञा अल्पकालिक होने से पृच्छा के समय थोडे ही पाये जाते हैं। मैथुनसंज्ञा में उपयुक्त तिर्यंच परिग्रहसंज्ञा वालों की अपेक्षा संख्यातगुणा શ્રી ભગવાન હૈ ગૌતમ ! બાહ્યકારણેાની અપેક્ષાએ બહુલતાથી તિય ચ આહાર સંજ્ઞામાં ઉપર્યુક્ત (ઉપયેગવાળા) થાય છે, કેમકે પ્રત્યક્ષ એવું જ દેખાય છે. સન્તતિભાવ અર્થાત્ આન્તરિક અનુભવના ભાવની અપેક્ષાએ તિયચ ભયસજ્ઞામાં પણ ઉપયુક્ત થાય છે, મૈથુન સંજ્ઞામાં પશુ ઉપયુક્ત થાય છે અને પરિગ્રહ સંજ્ઞામાં પણ ઉપયુક્ત થાય છે. શ્રી ગૌતમસ્વામી:-હે ભગવન્! આહાર સંજ્ઞામાં ઉપયુક્ત યાવત્ ભય સંજ્ઞામાં ઉપયુકત મૈથુન સંજ્ઞામાં ઉપયુકત અને પરિગ્રહ સંજ્ઞામાં ઉપયુકત તિય 'ચામાં કાણુ કેાની અપેક્ષાએ અલ્પ, ઘી, તુલ્ય અથવા વિશેષાધિક થાય છે? શ્રી ભગવાન-હે ગૌતમ! ખધાથી ઓછા તિયચ પરિગ્રહ સંજ્ઞામાં ઉપયુક્ત થાય છે, તેમને પરિગ્રહ સંજ્ઞા અલ્પ કાલિક હાવાથી પૃચ્છાના સમયે થાડા જ મળી આવે છે. श्री प्रज्ञापना सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy