SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनास्त्रे 'गोयमा !' हे गौतम ! 'असंखेजपएसोगाढे पण्णत्ते' श्रोत्रेन्द्रियं तावद् असंख्येयप्रदेशावगाढं प्रज्ञप्तम् ‘एवं जाव फासिदिए' एवम्-श्रोत्रेन्द्रियोक्ति रीत्या यावत्-चक्षुरिन्द्रिय घ्राणे. न्द्रियं जिहवेन्द्रिय स्पर्शनेन्द्रियं चासंख्येयप्रदेशावगाढं प्रज्ञप्तम् , षष्ठमल्पबहुखद्वारं-गौतमः पृच्छति-'एएसि णं भंते ! सोइंदिए चक्खिदिय घाणिदिय जिभिदिय फासिदियाणं ओगाहणट्टयाए' हे भदन्त ! एतेषां खलु श्रोत्रेन्द्रियचक्षुरिन्द्रियघाणेन्द्रियजिहवेन्द्रिय स्पर्शनेन्द्रियाणां मध्ये अवगाहनार्थतया, प्रदेशार्थतया, अवगाहनप्रदेशार्थतया च कतराणि कतरेभ्योऽल्पानि वा, बहुकानि वा, तुल्यानि वा, विशेषाधिकानि वा भवन्ति ? भगवानाह'गोयमा !' हे गौतम ! 'सव्वत्थोवे चक्खिदिए ओगाहणट्टयाए' सर्वस्तोकं चक्षुरिन्द्रियमवगाहनार्थतया भवति तथा च चक्षुरिन्द्रियं सर्वस्तोकप्रदेशावगादं तदपेक्षया 'सोइंदिए ओगाहणट्टयाए संखेज्जगुणे' श्रोत्रेन्द्रियम् अवगाहनार्थतया संख्येयगुणं भवति अतिप्रचुरेषु प्रदेशेषु तदवगाहनात् तस्मात् 'घाणिदिए ओगाहणढयाए संखेज्जगुणे' घ्राणेन्द्रियम् अवगाह भगवान्-हे गौतम ! श्रोत्रेन्द्रिय असंख्यात प्रदेशों में अवगाढ है। इसी प्रकार स्पर्शेन्द्रिय तक कहना चाहिए, अर्थात् चक्षु इन्द्रिय, घ्राणेन्द्रिय, जिहवेन्द्रिय और स्पर्शेन्द्रिय भी असंख्यातप्रदेशों में अवगाढ में। __ अब अल्पबहुत्वद्वार की प्ररूपणा की जाती है गौतमस्वामी-हे भगवन् ! इन श्रोन्द्रिय, चक्षुइन्द्रिय, घ्राणेन्द्रिय, जिहयेन्द्रिय और स्पर्शनेन्द्रिय में से अवगाहना की अपेक्षा से, प्रदेशों की अपेक्षा से और अवगाहन एवं प्रदेशों की अपेक्षा से कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? | भगवान्-हे गौतम ! सब से कम चक्षुइन्द्रिय की अवगाहनार्थता है अर्थात चाइन्द्रिय सब से कम प्रदेशों में अवगाढ है । श्रोत्रेन्द्रिय अवगाहनार्थता से संख्यातगुणा अधिक है, क्यों कि वह चक्षु की अपेक्षा अधिक प्रदेशों में अब શ્રી ગૌતમસ્વામી–હે ભગવન્! શ્રે બેન્દ્રિય કેટલા પ્રદેશમાં અવગાઢ છે ? શ્રી ભગવાન-હે ગૌતમ ! શ્રેગેન્દ્રિય અસંખ્યાત પ્રદેશમાં અવગાઢ છે. એજ પ્રકારે સ્પર્શેન્દ્રિય સુધી કહેવું જોઈએ. અર્થાત્ ચક્ષુઈન્દ્રિય, ધ્રાણેન્દ્રિય, જિહુવેન્દ્રિય, અને સ્પશે. ન્દ્રિય પણ અસંખ્યાત પ્રદેશમાં અવગાઢ છે. શ્રી ગૌતમસ્વામી-હે ભગવન ! આ શ્રેગ્નેન્દ્રિય, ચક્ષુઈન્દ્રિય, ધ્રાણેન્દ્રિય, જિહુવેન્દ્રિય અને સ્પર્શેન્દ્રિયમાંથી અવગાહનાની અપેક્ષાએ, પ્રદેશની અપેક્ષાથી અને અવગાહના તેમજ પ્રદેશોની અપેક્ષાથી કેણ કેનાથી અલ્પ, ઘણ, તુલ્ય, અથવા વિશેષાધિક છે ? શ્રી ભગવાન –હે ગૌતમ ! બધાથી ઓછી ચક્ષુ ઈન્દ્રિયની અવગાહનાર્થતા છે અર્થાત્ ચક્ષઈન્દ્રિય બધાથી ઓછા પ્રદેશમાં અવગાઢ છે. શ્રેત્રેન્દ્રિયની અવગાહનાર્થતા સંખ્યાત ગણ અધિક છે. કેમકે તે ચક્ષુની અપેક્ષાએ અધિક પ્રદેશમાં અવગાઢ છે. શ્રેગ્નેન્દ્રિયની श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy