SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १३ १०२ गतिपरिणामादिनिरूपणम् लेश्या भवन्तीति भावः । 'वेमाणिया वि एवं चेव वैमानिका अपि एवश्चैव-असुरकुमारयदेव बोध्या:, किन्तु 'णवरं लेस्सापरिणामेणं तेउलेस्सा यि, पम्ह लेस्सा पि, सुक्कलेस्सा वि' नवरम्--असुरकुमाराधपेक्षया विशेषस्तु लेश्यापरिणामेन परिणमन्तो वैमानिका स्तेजोलेश्या अपि भवन्ति, पदमलेश्या अपि भवन्ति, शुक्ललेश्या अपि भवन्तीति भावः 'से तं जीवपरिणामे' स एषः पूर्वोक्तो जीवपरिणामोऽवसेयः ।। ॥ सू० २ ॥ ॥ अजीवपरिणामवक्तव्यता ।। मूलम्-अजीवपरिणामे णं भंते | कइविहे पण्णत्ते? गोयमा ! दस विहे पण्णत्ते, तं जहा-बंधपरिणामे१, गतिपरिणामे २, संठाणपरिणामे३, भेदपरिणामे४, वण्णपरिणामे५, गंधपरिणामे६, रसपरिणामे७, फासपरिणामेद, अगुरुलहुयपरिणामे ९, सहपरिणामे१०, बंधपरिणामे णं भंते ! कइविहे पण्णते ? गोयमा! दुविहे पण्णत्ते, तं जहा-णिद्धबंधणपरिणामे लुक्खबंधणपरिणामे य–'समणिद्धयाए बंधो न होइ समलुक्खयाए वि ण होइ । वेमायणिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥१॥ णिद्धस्स णिद्वेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं । णिद्धस्स लुक्खेण उवेइ बंधो, जहण्णवजो विसमो समो वा ॥२॥?, गतिपरिणामेणं भंते ! कइ. विहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं जहा-फुसमाणगतिपरिणाम य अफुसमाणगतिपरिणामे य, अया दीहगइपरिणामे य, हस्सगइ. तेजोलेश्या चाले होते हैं, अतएव ज्योतिष्क देय केवल तेजोलेश्या वाले ही होते हैं। उनमें तेजोलेश्या के सिवाय अन्य कोई लेश्या नहीं होती। चैमानिकों की वक्तव्यता भी असुरकुमारों के समान ही कहना चाहिए, मगर असुरकुमारों आदि की अपेक्षा इनमें विशेषता यह है कि वैमानिक देव तेजोलेश्या वाले भी होते हैं, पदमलेश्या चाले भी होते हैं और शुष्कलेश्या वाले भी होते हैं । यह जीवपरिणाम का निरूपण हुआ ॥२॥ વિશેષતા એ છે કે જ્યોતિષ્ક દેવ તેજલેશ્યાવાળા હોય છે, તેથી જ તિષ્કદેવ કેવળ તેજલેશ્યાવાળા જ હોય છે, તેમાં તેજલેશ્યાના સિવાય અન્ય કઈ લેશ્યા નથી હોતી. વૈમાનિક દેવેની વક્તવ્યતા પણ અસુરકુમારના સમાન જ કહેવી જોઈએ, પણ અસુરકુમાર આદિની અપેક્ષાએ તેમનામાં વિશેષતા એ છે કે વૈમાનિક દેવ તે લેશ્યા વાળા પણ હોય છે, પદ્મ લેશ્યાવાળા પણ હોય છે અને શુકલ લેશ્યાવાળા પણ હોય છે. આ જીવ પરિણામનું નિરૂપણ થયુ છે ૨ છે प्र० ६८ શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy