SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ____ प्रज्ञापनामुत्रे कृष्णलेश्या अपि नीललेश्या अपि कापोतलेश्या अपि तेजोलेश्या अपि पद्मलेश्या अपि शुक्ललेश्या अपि भवन्ति, 'चरित्तपरिणामेणं नो चरित्ती, अचरिती वि, चरित्ताचरित्ती वि' चारित्रपरिणामेन परिणमन्तः पञ्चेन्द्रियतिर्यग्योनिकाः नो चारित्रिणो भवन्ति, अपि तु अचारित्रिणोऽपि भान्ति, चारित्राचारित्रिणोऽपि भवन्ति, तथा च पञ्चेन्द्रियतिर्यग्योनिकानां देशतश्चारित्रपरिणामस्यापि संभवेन चारित्राचारित्रिणोऽपि भवन्तीति भावः, 'वेदपरिणामेणं इथिवेयगा वि, पुरिसवेयगा वि' णपुंसगवेयगावि' वेदपरिणामेन परिणमन्तः पञ्चेन्द्रियतिर्यग्योनिकाः स्त्रीवेदका अपि भवन्ति, पुरुषवेदका अपि भवन्ति, नपुंसकवेदका अपि भवन्ति 'मणुस्सा गतिपरिणामेणं मणुयगतिया' मनुष्या गतिपरिणामेन परिणमन्तो मनुप्यगतिका भवन्ति, 'इंदियपरिणामेणं पंचिंदिया' इन्द्रियपरिणामेन परिणमन्तो मनुष्याः पञ्चेन्द्रिया भवन्ति, अथ च केचन सिद्धा मनुष्याः 'अणिदिया वि' अनिन्द्रिया अपि भवन्ति 'कसायपरिणामेणं कोह कसाई वि जाव अकसाई वि' कषायपरिणामेन परिणमन्तो मनुष्याः क्रोधकपायिणोऽपि यावद्-मानकषायिणोऽपि मायाकपायिणोऽपि, लोभकपायिणोऽपि पंचेन्द्रिय तिर्यंच जीव लेश्या परिणाम से कृष्णलेश्या वाले, नीललेझ्या चाले, कापोतलेश्या वाले, तेजो लेश्या वाले और शुक्ललेश्या वाले भी होते हैं। चारित्रपरिणाम से पंचेन्द्रिय तियेंच चारित्री नहीं होते, किन्तु अचारित्री भी होते हैं और चारित्राचारित्री भी होते हैं, क्योंकि पंचेन्द्रिय तिर्यचों में एक देशचारित्र परिणाम हो सकता है, इस कारण वे चारित्राचारित्री भी होते हैं । वेद परिणाम की अपेक्षा से पंचेन्द्रिय तिर्यंच स्त्रीवेदी भी होते हैं, पुरुष वेदी भी होते हैं और नपुंसक बेदी भी होते हैं। ___मनुष्य गति परिणाम से मनुष्य गतिक होते हैं । इन्द्रिय परिणाम से पंचेन्द्रिय होते हैं और कोई-कोई अर्थात् सिद्ध मनुष्य अनिन्द्रिय भी होते हैं । कषाय परिणाम से मनुष्य क्रोध कषायी भी, मानकषायी भी माया कषायी भी और लोभकषाकी भी होते हैं और कोई-कोई अकषायी भी होते हैं। लेश्या परिणाम લિશ્યા પરિણામથી કૃષ્ણલેશ્યાવાળા, નીલલેશ્યાવાળા, કાતિલેશ્યાવાળા, તેજલેશ્યાવાળા, પદ્મશ્યાવાળા, અને શુકલેશ્યાવાળા પણ હોય છે. ચારિત્રપરિણામથી પંચેન્દ્રિયતિર્યંચ ચારિત્રી નથી હોતાં પણ અચારિત્રી પણ હોય છે. અને ચારિત્રાચારિત્રી પણ હોય છે. કેમકે પંચેન્દ્રિય તિર્યોમાં એક દેશચારિત્રપરિણામ હોઈ શકે છે. એ કારણે તેઓ ચારિત્રાચારિત્રી પણ હોય છે. વેદ પરિણામની અપેક્ષાએ પંચેન્દ્રિય તિર્થં ચ સ્ત્રીવેદી પણ હોય છે, પુરૂષવેદી પણ હોય છે અને નપુંસકદી પણ હોય છે. મનુષ્ય ગતિ પરિણામથી મનુષ્યગતિક હોય છે. ઇન્દ્રિય પરિણામથી પંચેન્દ્રિય હોય છે અને કોઈ કોઈ અર્થાત્ સિદ્ધ મનુષ્ય અનિન્દ્રિય પણ હોય છે. કષાય પરિણામથી મનુષ્ય ફોધ કષાયી પણ હોય છે. માનકષાયી પણ હોય છે, માયાકષાયી પણ હોય છે, લાભ કષાયી श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy