SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनामुत्रे पृथिवीकायिकवदेव बोध्याः, किन्तु ‘णवरं लेस्सापरिणामेणं जहा नेरइया' नवरम्-पृथिवीकायिकाद्यपेक्षया विशेषस्तु-लेश्यापरिणामेन परिणमन्तो वायुकायिकाः यथा नैरयिकाः प्रतिपादिता स्तथा प्रतिपत्तव्याः, 'बेइंदिया गतिपरिणामेणं तिरियगतिया' द्वीन्द्रियाः गतिपरिणामेन परिणमन्त स्तिर्यग्गतिका भवन्ति, 'इंदियपरिणामेणं बेइंदिया' इन्द्रियपरिणामेन परिणमन्तो द्वीन्द्रिया द्वीन्द्रियत्वेन व्यपदिश्यन्ते, 'सेसं जहा नेरइयाणं' शेषं यथा नैरयि. काणां प्रतिपादितं तथा द्वीन्द्रियाणामपि प्रतिपादनीयम्, किन्तु-'णवरं जोगपरिणामेणं वयजोगी, कायजोगी' नवरम्-नैरयिकापेक्षया विशेषस्त योगपरिणामेन परिणमन्तो द्वीन्द्रिया वचोयोगिनः काययोगिनश्च भवन्ति, 'णाणपरिणामेणं आभिणिबोहियणाणीवि सुअ णाणी वि' ज्ञानपरिणामेन परिणमन्तो द्वीन्द्रियाः आभिनिबोधिकज्ञानिनोऽपि भवन्ति श्रुतज्ञानिनोऽपि च भवन्ति, तथा च द्वीन्द्रियादीनां कतिपयानां करणापर्याप्तावस्थायां सासादन सम्यक्त्वोपलम्भात ते ज्ञानपरिणता अपि भवन्तीति भावः, एवमग्रे ते सम्यग्दृष्टयोऽपि वक्ष्यन्ते, 'अण्णाणपरिणामेणं मइ अण्णाणी वि सुअ अण्णाणी वि नो विभंगणाणी' अज्ञानपरिणामेन परिणतिमुपगच्छन्तो द्वीन्द्रिया मत्यज्ञानिनोऽपि भवन्ति, एवं श्रुताज्ञानिनोऽपि विशेषता इतनी ही है कि लेश्या परिणाम की अपेक्षा से चायुकायिक जीव नारकों के समान हैं। द्वीन्द्रिय जीव गतिपरिणाम से लियंच गतिक होते हैं। बीन्द्रियों का शेष कथन नारकों के समान समझना चाहिए । विशेष बात यह है कि योग परिणाम से द्वीन्द्रिय जीय वचनयोगी और काययोगी होते हैं। ज्ञानपरिणाम से द्वीन्द्रिय जीव आभिनिबोधिक ज्ञानी भी होते हैं, और श्रुतज्ञानी भी होते हैं। तात्पर्य यह है कि कोई-कोई द्वीन्द्रिय जीव करणापर्याप्त अवस्था में सासादन सम्यग्दृष्टि भी पाये जाते हैं, इस कारण उनमें ज्ञानपरिणाम भी होता है इसी अपेक्षा से आगे उन्हें सम्यग्दृष्टि भी कहेंगे। अज्ञानपरिणाम से द्वीन्द्रियजीय मत्यज्ञानी होते हैं और श्रुताज्ञानी भी होते हैं किंतु विभंगज्ञानी नहीं होते । दर्शनपरिणाम की अपेक्षा से वे, सम्यग्दृष्टि भी होते हैं मियादृष्टि भी લેશ્યા પરિણામની અપેક્ષાએ વાયુકારિક જીવ નારકોના સમાન છે. કીન્દ્રિય જીવ ગતિ પરિણામથી તિર્યંચગતિક હોય છે. દ્વીન્દ્રિયનું શેષ કથન નારકોના સમાન સમજવું જોઈએ. વિશેષ વાત એ છે કે વેગ પરિણામથી હીન્દ્રિય જીવ વચનગી અને કાયમી હોય છે. જ્ઞાન પરિણામથી હીન્દ્રિય જીવ આભિનિધિજ્ઞાની પણ હોય છે શ્રુતજ્ઞાની પણ હોય છે. તાત્પર્ય એ છે કે કઈ કઈ કીન્દ્રિય જીવ કરૂણ પર્યાપ્ત અવસ્થામાં સાસદન સમ્યગ્દષ્ટિ પણ મળી આવે છે, એ કારણે તેમનામાં જ્ઞાનપરિણામ પણ હોય છે. એજ અપેક્ષાએ આગળ તેમને સમ્યગ્દષ્ટિ પણ કહેશે. અજ્ઞાન પરિણામથી દ્વીન્દ્રિય જીવ મત્યજ્ઞાની હોય છે અને શ્રુતજ્ઞાની પણ હોય છે, પરંતુ વિલંગણાની નથી હોતા. દર્શના શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy