SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ४८४ ___ प्रज्ञापनासूत्रे प्रज्ञप्तानि ? भगवानाह-'गोयमा !' हे गौतम ! 'दुविहा पणत्ता' द्विविधानि वैक्रियशरीराणि पञ्चन्द्रियतिर्यग्योनिकानां प्रज्ञप्तानि, 'तं जहा-बद्धेल्लगा य, मुक्केल्लगा य' बद्धानि च मुक्तानि च 'तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा, जहा असुरकुमाराणं' तत्र खलुवैक्रियबद्धमुक्तानां मध्ये यानि तावद् बद्धानि वैक्रियाणि तानि खलु असंख्येयानि भवन्ति यथा असुरकुमाराणां प्रतिपादितं तथा प्रतिपादनीयम्, तथा च कालापेक्षया प्रतिसमयमेकैक शरीरापहारेण असंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिः सर्वात्मना बद्धानि असंख्येयानि वैक्रियाणि अपहियन्ते, क्षेत्रापेक्षया पुनरसंख्येयासु श्रेणिषु यावन्त आकाशप्रदेशा भवन्ति तावत्प्रमाणानि बोध्यानि, ताश्च श्रेणयः प्रतरस्यासंख्येयतमो भागोऽवसेयः, किन्तु-'णवरं तासिणं सेढीणं विक्खंमसूई अंगुलपढमवग्गमूलस्स असंखेजइभागो, मुक्केल्लगा तहेव' नवरम्असुरकुमारापेक्षया विशेषस्तु तासां खलु श्रेणीनां विष्कम्भस्य-विस्तारस्य सूचिः अङ्गुलप्रथमवर्गमूलस्य असंख्येयभागो बोध्यः, तथा चामुरकुमाराणां क्षेत्रतः श्रेणीनां विष्कम्भवची परिमाण प्ररूपणेऽङ्गुल प्रमाणवर्गमूलस्य संख्येयो भागः प्रतिपादितः, अत्र तु असंख्ययो भागः के वैक्रिय शरीर दो प्रकार के कहे हैं, वे इस प्रकार हैं-बद्ध और मुक्त । बद्ध और मुक्त वैक्रिय शरीरों में से जो बद्ध वैक्रिय शरीर हैं, वे असंख्यात हैं। जैसे असुर कुमारों का कथन किया है, वैसा ही यहां भी कह लेना चाहिए । इस प्रकार काल की अपेक्षा से प्रतिसमय में एक-एक शरीर का अपहरण करने पर असंख्यात उत्सर्पिणी एवं अवसर्पिणी कालों में बद्ध वैक्रिय शरीरों का पूरी तरह अपहरण होता है । क्षेत्र की अपेक्षा असंख्यात श्रेणियों में जितने आकाश प्रदेश होते हैं, उतने समझने चाहिए। ये श्रेणियां प्रतर के असंख्यातवां भाग समझनी चाहिए । किन्तु विशेषता यह है कि उन श्रेणियों की विष्कंभसूची अंगुल के प्रथम वर्गमूल का असंख्यातयां भाग समझना चाहिए । असुरकुमारों की वक्तव्यता में श्रेणियों की विष्कंभसूची का प्रमाण अंगुल के प्रथम वर्गमूल का संख्यातवाँ भाग बतलाया गया था, यहां असंબે પ્રકારના કહ્યાં છે. તે આ પ્રકારે છે–બદ્ધ અને મુક્ત વૈક્રિય શરીરમાંથી જે બદ્ધ વિકિય શરીર છે, તે અસંખ્યાત છે. જેવું અસુરકુમારેનું કથન કર્યું છે, તેવું જ અહીં પણ કહેવું જોઈએ. એ રીતે કાળની અપેક્ષાએ પ્રતિ સમયમાં એક એક શરીરનું અપહરણ કરવાથી અસંખ્યાત ઉત્સર્પિણી તેમજ અવસર્પિણી કાળમાં બદ્ધ વૈક્રિય શરીરેના પુરી રીતે અપહરણ થાય છે. ક્ષેત્રની અપેક્ષાએ અસંખ્યાત શ્રેણિયોમાં જેટલા આકાશ પ્રદેશ હોય છે, એટલાં જ સમજવાં જોઈએ. તે શ્રેણિયે પ્રતરનો અસંખ્યાત ભાગ સમજ જોઈએ પરન્તુ વિશેષતા એ છે કે એ શ્રેણિયેની વિÉભ સૂચી અંગુલના પ્રથમ વર્ગ મૂળને અસંખ્યાતમ ભાગ સમજવું જોઈએ. અસુરકુમારની વક્તવ્યતામાં શ્રેણિની વિધ્વંભ સૂચીનું પ્રમાણ આંગુલના પ્રથમ વર્ગમૂલને અસંખ્યાત ભાગ બતાવેલે હતા, અહીં श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy