SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे भणितच्यानि, गौतमः पृच्छति-'नेरइयाणं भंते ! केवइया वेउव्वियसरीरा पण्णत्ता ?' हे भदन्त ! नैरयिकाणां कियन्ति वैक्रियशरीराणि प्रज्ञप्तानि ? भगवानाह-'गोयमा !' हे गौतम ! 'दुविहा पण्णत्ता' नैरयिकाणां वैक्रियशरीराणि द्विविधानि प्रज्ञप्तानि, 'तं जहा-बद्धेल्लगा य मुक्केल्लगाय' तद्यथा-बद्धानि च मुक्तानि च, 'तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा' तत्र खलु-बद्धमुक्तानां मध्ये यानि तावद बद्धानि वैक्रियशरीराणि, तानि खलु नैरयिकाणा मसंख्येयानि सन्ति, नैरयिकाणामसंख्येयतया तेषां वैक्रियशरीराणामपि तावत्प्रमाणत्वेनासंख्येयत्वं भवति, तदेवासंख्येयत्वं कालक्षेत्राभ्यां प्ररूपयति-'असंखे जाहिं उस्सप्पिणि ओसपिणीहिं अवहीरंति कालो' प्रतिसमयमेकैकशरीरापहारेण असंख्येयाभिः उत्सर्पिण्यवसर्पिणीभिः अपहियन्ते कालत:-कालापेक्षया सर्वात्मना विनाश्यन्ते, तथा चासंख्येयासु उत्सर्पिण्यवसर्पिणीषु यावन्तः समयाः भवन्ति तेषां तावत्प्रमाणवादसंख्येयत्वमुपपद्यते 'खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेज्जइ भागे' क्षेत्रत:-क्षेत्रापेक्षया असंख्येया: श्रेणयो नैरयिकाणां वैक्रियशरीराणां परिमाणं, ताश्च श्रेणयः प्रतरस्यासंख्येयतमो भागोडयसेयः, तथा चासंख्येयासु श्रेणीषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानि बद्धानि नैरयिक भगवान-हे गौतम ! नारकों के वैक्रिय शरीर दो प्रकार के कहे गए हैंवद्ध और मुक्त । इममें बद्ध वैक्रिय शरीर असंख्यात हैं, क्योंकि नारक जीव असंख्यणत हैं और प्रत्येक नारक का एक बद्ध वैक्रिय शरीर होता है, अतएव उनके शरीरों की संख्या भी असंख्यात ही है। इस असंख्यात संख्या की काल की अपेक्षा प्ररूपण करते हैं-उत्सपिणीऔर अवसर्पिणी कालों के एक एक समय यदि एक एक शरीर का अपहरण किया जाय तो असंख्यात उत्सपिणियों और अवसर्पिणियों में उनका अपहण हो । तात्पर्य यह है कि असंख्यात उत्सर्पिः णियों और अवसर्पिणियों के जितने समय होते हैं, उतने ही नारकों के बद्ध वैक्रिय शरीर होते हैं । क्षेत्र की अपेक्षा से वे असंख्यात श्रेणी प्रमाण हैं और श्रेणी प्रतर का असंख्यातयाँ भाग समझना चाहिए। अभिप्राय यह है कि असं શ્રી ભગવાન – ગૌતમ ! નારકના વક્રિય શરીર બે પ્રકારના કહેલાં છે-બદ્ધ અને મક્ત, તેઓમાં બદ્ધ વેકિય શરીર અસંખ્યાત છે, કેમકે નારક જીવ અસંખ્યાત છે અને પ્રત્યેક નારકના એક બદ્ધ ક્રિય શરીર હોય છે, તેથી જ તેમના શરીરની સંખ્યા પણ અસંખ્યાત જ છે. એ અસંખ્યાત સંખ્યાની કાળની અપેક્ષાએ પ્રરૂપણા કરે છે. ઉત્સર્પિણી અને અવસર્પિણી કાળના એક એક સમયમાં જે એક એક શરીરનું અપહરણ કરાય તે અસંખ્યાત ઉત્સર્પિણ અને અવસર્પિણમાં તેમના અપહરણ થાય, તાત્પર્ય એ છે કે અસંખ્યાત ઉત્સપિણિ અને અવસર્પિણિયાના જેટલા સમય હોય છે, તેટલા જ નારકના બદ્ધ અને વૈકિય શરીર હોય છે, ક્ષેત્રની અપેક્ષાએ તેઓ અસંખ્યાત શ્રેણી પ્રમાણે છે, અને એનું પ્રતરને અસંખ્યાતમો ભાગ સમજવો જોઈએ. અભિપ્રાય એ છે श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy