SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ममेयबोधिनी टीका पद ११ सू० ४ वचनविशेवमिरुपणम् 'हता, गोयमा !' हे गौतम ! हन्त-सत्यम् 'कंसं जाव रयणं जे यावन्ने तहप्पगारा तं सव्व गपुंसगवऊ' कंसम् , यावत्-कसोलम् , परिमण्डलम् , शैलम् , स्तूपम् जालम् , स्थालम् तालम् रूपम् , अक्षि, पर्व, कुण्डम् , पद्मम् , दुग्धम् , दधि, नवनीतम् , अशनम् शयनम् भवनम् , विमानम् , छत्र चारमम् , भृङ्गारम् , अङ्गणम् , निरगनम् , आभरणम् , रत्नम् , येऽपि चान्ये तथा प्रकारकाः शब्दाः सन्ति सवै तत् नपुंसकवचनं भवति प्रागुक्तरीत्या एतेषां त्रिलिङ्गात्मकस्वेऽपि प्रकृते नपुंसकत्वस्यैव धर्मस्य प्राधान्येन विवक्षितत्वेन तेन विशिष्टं तिरोहित शेषलिङ्गं धर्मिणं प्रतिपादयतीति भावः, गौतमः पृच्छति-"अह भंते ! पुढवी त्ति इथिवऊ, आउ ति पुमवऊ, धणि त्ति णपुंसगवऊ पण्णदणीणं एसा भासा ण एसा भासा मोसा ?' हे भदन्त ! अथ पृथिवी इति स्त्रीवाक्-स्त्रीलिङ्ग विशिष्टार्थ प्रतिपादिका वाणी, आप इति पुंबाक् है ? अर्थात् क्या नपुंसकलिंग के वाचक है ? पूर्वोक्त प्रकार के यहां भी संशय होने के कारण प्रश्न उत्पन्न होता है।। ____ भगवान्-हां, गौतम ! कसं से लेकर रयणं तक के शब्द अर्थात् कांस्यम् , कसोलम् , परिमण्डलम् , शैलम् , स्तूपम् , जालम् , स्थालम् , तालम् , रूपम् , अक्षि, पर्व, कुण्डम्, पद्मम् , दुग्धम् , दधि, नवनीतम् , अशनम् , शयनम् , भवनम् , विमानम् , छत्रं, चामरं, भूगारं, अङ्गणम् , निरंगनम् , आभरणम् , रत्नम् , ये शब्द तथा इसी प्रकार के अन्य सभी शब्द नपुंसक वचन है। पूर्वोक्त प्रकार से यद्यपि ये त्रिलिंगात्मक हैं, तथापि प्रकृत में नपुंसकत्व धर्म की ही प्रधान रूप से विवक्षा करने के कारण तथा दूसरे धर्मों को गौण कर देने के कारण, इन्हें नपुसक वचन कहा जाता है। ___ गौतम पुनः प्रश्न करते हैं-हे भगवन् ! 'पृथ्वी' यह स्त्रीवचन अर्थात् स्त्री लिंग वाले अर्थ को प्रतिपादन करनेवाली भाषा है ? 'आपः' (जल) यह पुल्लिग શબ્દો તથા એવી જાતના અન્ય બધા શબ્દ શું નપુંસક વચન છે ? અર્થાત્ શું નપુંસક લિંગના વાચક છે? પૂર્વોક્ત પ્રકારને અહીં પણ સંશય થવાના કારણે પ્રશ્ન ઉત્પન્ન થાય છે. श्री भगवान्- गौतम ! कंसं थी बन रयण सुधीन। श६ अर्थात् कास्यम्, कंसोलं, परिमंडलं, शैलम्, स्त्पम्, जालम्, स्थालम्, तालम्, रूपं, अक्षि. पर्व, कुण्डम्, पाम्, दुग्धम्, दधि, नवनीतम्, अशनम्, शयनम्, भवन, विमानम् छत्रम्, चामरं, भृगारं, अङ्ग णम्, निरंगनं, आभरणम्, रत्नम् , २शो तथा 22 प्रा२नअन्य मा शही नस४ વચન છે, પૂર્વોક્ત પ્રકારથી યદ્યપિ એ ત્રણે લિંગાત્મક છે, તથાપિ પ્રકૃતમાં નપુંસકતા ધર્મની પ્રધાનતા રૂપે વિવક્ષા કરવાના કારણે, તથા બીજા ધર્મોને ગૌણ કરી દેવાના કારણે તેમને નપુંસક વચનથી કહેલા છે. श्री गौतमवाभी. पुनःप्रश्न ४२ -३ मावन् ! 'पृथ्वी' से स्त्रीयन अर्थात् स्त्री nि७ मथ ने प्रतिपादन २जी लाछ, 'आपः' (are) से विशिष्ट प्र० ३७ श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy