SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद ११ सु० ४ वचनविशेवमिरूपणम् २७७ गौतम ! मनुष्यो महिषो यावत् चिल्ललको येऽपि चान्ये तथाप्रकाराः सर्वा सा पुंवाक्, अथ भदन्त ! कंसं, कंसोकं परिमण्डलम्, शैलं स्तूपं जालं स्थालं तारं रूपम् अक्षि, पर्वकुण्डं पद्मं दुग्धं दधि नवनीतम्, अशनं शयनं भवनं विमानं छत्रं चामरं भृङ्गारं निरञ्जनम् आभरणम्, रत्नं येऽपि चान्ये तथाप्रकाराः सर्वा सा नपुंसकवाक् ? हन्त, गौतम ! कसं यावदू रत्नं येsपि चान्ये तथाप्रकाराः सर्वा सा नपुंसकवाकू, अथ मदन्त ! पृथिवी इति स्त्रीवाकू, आप इति पुंवा धान्यमिति - नपुंसकवाकू, प्रज्ञापनी खलु एषा भाषा, नैषा भाषा मृपा ? हंत, वे सब पुरुषवचन हैं ? (हंता गोयमा ! मणुस्से महिसे जाव चिल्ललए जे यावन्ने तहपगारा सव्वा सा पुमवऊ) हाँ, गौतम मनुष्य, महिष यावत् चिल्लक तथा इसी प्रकार के जो अन्य हैं, वे सब पुरुषवचन- पुलिंग हैं । (अह) अथ (भंते!) हे भगवन् ! (कंसे) कांस्यम् - कांसा ( कंसोयं) कंसोकंकसोल (परिमंडल) परिमंडल (सेलं) शैलम् (धूभं) स्तूपम् ( जालं) जालम् (थालं) स्थालम् (तारं) तालम् (स्वयं) रूपम् (अच्छि ) अक्षि- नेत्र (पव्वं ) पर्व - पोर (कुंड) कुण्डम् (मं) पद्मम् (दुद्धं) दुग्धम् (दहिं) दधि (णवणीतं) नवनीतम् - मक्खन ( असणं) अशनम् (सयणं) शयनम् (भवणं) भवनम् (विमाणं) विमानम् (छत्तं) छत्रम् (चामरं) चामरम् (भिंगारं) भृंगारम् (अंगणं) अङ्गनम् णिरंगणं) निरंजनम् (आभरणं) आभरणम् (रयणं) रत्नम् (जे यावन्ने तहप्पगारा) अन्य जो इसी प्रकार के हैं (सव्वं तं नपुंसगवऊ ?) वह सब नपुंसकवचन हैं ? (हंता) हां (गोयमा) गौतम ! (कंसं जाव रयणं जे यावन्ने तहप्पगारा तं सव्वं णपुंसगवऊ) कांस्यम् यावत् रत्नम् तथा अन्य जो इसी प्रकार के हैं, वे सब नपुंसकवचन हैं ! (अह) अथ (भंते!) हे भगवन् ! (पुढवी इत्थिवउ ) पृथ्वी स्त्रीवचन - स्त्रीगोमा ! मस्से महिसे जाब चिल्ललए जे यावन्ने तह पगारा सव्वा सा घुमवऊ) हा गौतम ! મનુષ્ય યાવત્ ચિલ્લલક તથા એજ પ્રકારે જે બીજા છે તે બધા પુરુષવચન-પુલ્લિંગ છે (अह भंते!) हे भगवन् ! (कंसं ) स्यम् अंसु (कंसोयं) सोस (परिमंडलं) परिभउस (सेलं) शैक्ष (थूभम् ) स्तूप (जालं) नस (थालं) स्थान (तार) तास (रूप ) ३५ (अच्छी) यक्षि नेत्र (पव्यं) पर्व पोर (कुंड) मुंडम् (पमं) पद्म (दुद्ध) दूध (दहिं) हडी (णवणीतं) भाषणु (असणं) अशनम् (सयणं) शयनम् (भवणं) भवनम् (विमाणं) विभानम् (छत्तं) छत्रभू (चामर') न्य४२भू (भिंगार) भृंगार (अंगणं) भगलु (णिरंगर्ग) निरंजन (आभरणं) ग्यालरशुभ् (रयणं) रत्नभू (जे यावन्ने तह पगारा) जीन ने सेवी लतना छे (सतं नपुंसगवऊ) ते अधा नपुंस वयन हे ? (हंता ) | ( गोयमा !) गौतम ! (कंसं जाब रयणं जे यावन्ने तत्पगारा तं सव्वं णपुंसगाव) अस्य यावत् रत्नभू तथा जीन ने આવા પ્રકારના છે, તે બધા નપુ ંસક વચન છે (अह) मथ (भंते!) हे भगवन् ! (पुढविइत्थिवऊ) पृथ्वी स्त्रोपयन-स्त्री सिंग छे શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy