SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद ११ सू. १ भाषापदनिरूपणम् २३७ " केवलज्ञानेन जानामीत्याशयः एवम् - चिंतेमीति ओधारिणी भासा ' - चिन्तयामि अहमपि अवधारणी भाषेति, तथा च त्वं चिन्तयसि यत् किल अवधारणी भाषेति तदहं केवलज्ञानेन वेदमि अथ - 'मण्णामीति' इत्यादीनां क्रियापदानां प्राकृतशैल्या छान्दसत्वाच्च युष्मदर्थेऽपि प्रयोगेण पूर्ववाक्यार्थ समर्थयमान आह- 'अह मण्णामीति ओधारिणी भासा - ' अथ - ऊर्ध्वम्अनन्तरमित्यर्थः त्वं निःसन्देहं मन्यस्व - यदुत अवधारणी खलु भाषा भवतीति, 'अह चितेमीति ओधारिणी भासा' - अथ - अनन्तरम् त्वं चिन्तय निःसन्देहं विभावय-यत् किल अकधारणी भाषा भवतीति तथा अहमपि केवलज्ञानेन चिन्तयामीति अत्यन्तमिदं समीचीनं निरवद्यञ्चेति भावः, 'तह मण्णामीति ओधारिणी भासा' - तथा पूर्ववदेव त्वम् अविकलं परिपूर्ण मन्यस्व यदुत अवधारणी किल भाषा भवतीति, तथा च यथा त्वं पूर्व मननं कृतवान् तथैव अधुनाऽपि मत्संगतत्वात् सर्वं मन्यस्व, एवम् 'तह चिंतेमीति - ओधारिणी भासा' - तथा अविकलं परिपूर्ण त्वं चिन्तय यदुत अवधारणी भाषा भवतीति एवञ्च यथा त्वं पूर्वं चिन्तितवान् तथैवेदानीमपि मत्संमतत्वात् सर्व विभावय न मनागपि शङ्कामकार्षीरिति भावः, हो कि भाषा अवधारणी है, यह भी मैं अपने केवलज्ञान से जानता हूं । प्राकृत भाषा की शैली के कारण और आर्ष प्रयोग होने से 'मण्णामि' इत्यादि० क्रियापद मध्यम पुरुष में, 'तुम' इस अर्थ में भी प्रयुक्त होते हैं, अतः पूर्व वाक्य के अर्थ का समर्थन करते हुए भगवान् कहते हैं - इसके पश्चात् भी तुम मानो कि भाषा अवधारणी है, तुम निस्सन्देह होकर चिन्तन करो कि भाषा अवधारिणी है। मैं भी केवलज्ञान के द्वारा ऐसा ही जानता हूं । यह जानना और सोचना अत्यन्त समीचीन और निर्दोष है । अतएव तुम पूर्ववत् ही पूरी तरह मानो और सोचो कि भाषा अवधारणी है । इसमें तनिक भी शंका मत करो । इस कथन से यह निश्चित हो गया कि भाषा अवधारणी है, अर्थात् अव बोध का बीज है, अर्थ के निश्चिय करने का कारण है । अब प्रश्न यह उपस्थित ભાષા અવધારિણી છે. એ હું પણ મારા કેવલજ્ઞાનથી જાણુ છુ, પ્રાકૃત ભાષાની શૈલીને કારણે તેમજ આ પ્રયાગ હાવાથી ‘મળમિ’ ઈત્યાદિ ક્રિયા પદ મધ્યમ પુરૂષમા ‘તમે” એ અર્થીમા પણ પ્રયુક્ત થાય છે, તેથી પૂર્વ વાક્યના અનુ સમન કરતા ભગવાન કહે છે-એના પછી પણ તમે માનાર્ક ભાષા અવધારિણી છે, તમે નિસ્સ દેહ થઈ ને ચિન્તન કરો કે ભાષા અવધારિણી છે, હું પણ કેવળજ્ઞાન દ્વારા એવુ' જ જાણુ છું. આ જાણવુ. અને વિચારવું અત્યન્ત સમીચીન અને નિર્દોષ છે. તેથી જ તમે પૂર્વવત્ જ સારી રીતે માનેા અને વિચારો કે ભાષા અવધારણી છે, તેમાં જરા પશુ શંકા ન નરેશ. આ કથનથી એ નિશ્ચિત થઈ ગયું' કે ભાષા અવધારણી છે અર્થાત અમે ધનુ ખીજ છે અર્થાંના નિશ્ચય કરવાનુ` કારણ છે. હવે પ્રશ્ન એ ઉપસ્થિત થાય છે કે અવધા શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy