SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २२० प्रज्ञापनासूत्रे कदाचित् कश्चित् अचरमो भवति, 'एवं निरंतरं जाव वेमाणिए' एवम्-नैरयिकस्य चरमभाषो. क्तिरीत्या चतुर्विंशतिदण्डकक्रमेण, निरन्तरम्-अव्यवधानेन, चरमभाषया प्ररूप्यमाणो यावद्भवनपति पृथिवीकायिकाद्ये केन्द्रियविकलेन्द्रियपञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योति कवैमानिकोऽपि स्यात्-कदाचित् कश्चित् 'चरमो' भवति, स्यात्-कदाचित् कश्चिद् 'अचरमो' भवति, गौतमः पृच्छति-'नेरइया णं भंते ! भासा चरमेणं किं चरमा, अचरमा ?' हे भदन्त ! नैरयिकाः खलु भाषाचरमेण चरमया भाषया प्ररूप्यमाणाः कि चरमा भवन्ति ? किं वा अच. रमाः भवन्ति ? तथा च ये पृच्छा समये नैरयिकाः भवन्ति ते स्वकालक्रमेण चरमां भाषां प्राप्तवन्तस्तया चरमभाषया किं चरमा व्यपदिश्यन्ते ? किं वा अचरमा व्यपदिश्यन्ते ? इति प्रश्नाशयः, भगवान् आह-'गोयमा!' हे गौतम ! 'चरमा वि अचरमा वि' चरमया भाषया प्ररूप्यमाणा नैरयिकाः कदाचित् केचित् चरमा व्यपदिश्यन्ते, कदाचित् केचित 'अचरमा' व्यपदिश्यन्ते 'एवं जाव एगिदिय वज्जा निरंतरं जाव वेमा. णिया' एवम्-उपर्युक्तरीत्या चरमया भाषया प्ररूप्यमाण: यावद् भवनपति प्रभृतयः, एके भगवान-हे गौतम ! नारक चरम भाषा से कोई चरम और कोई अचरम होता है । नारक जीव के भाषा चरम और भाषा-अचरम के समान चौवीसों दंडकों के जीव को अर्थात् भवनपति आदि को भी भाषा चरम और भाषाअचरम समझ लेना चाहिए । यही प्रश्न बहुवचन की अपेक्षा से प्रस्तुत किया जाता है। गौतमस्वामी-हे भगवन् ! बहुत नारक क्या चरम भाषा से चरम हैं अथवा अचरम हैं ? पृच्छा के समय जो नारक हैं, वे अपने काल क्रम से चरम भाषा को प्राप्त हुए हो, वे भाषा चरम कहलाते हैं और उनसे जो भिन्न हैं वे भाषाअचरम कहे जाते हैं। भगवान-हे गौतम ! भाषा चरम की अपेक्षा से प्ररूपित किये जाने वाले नारकों में कोई भाषा चरम भी होते हैं, कोई भाषा अचरम भी होते हैं । इसी શ્રી ભગવાન–હે ગૌતમ ! નારક ભાષાથી કઈ ચરમ અને કઈ અચરમ હોય છે નારક જીવના ભાષા ચરમ અને ભાષા અચરમના સમાન ચોવીસે દંડકના જીવને અર્થાત ભવનપતિ આદિને પણ ભાષા ચરમ અને ભાષા અચરમ સમજી લેવા જોઈએ. એજ પ્રશ્ન બહુવચનની અપેક્ષાથી પ્રસ્તુત કરાય છે શ્રી ગૌતમસ્વામી–હે ભગવન્ ! ઘણા નારકે શું ચરમ ભાષાથી ચરમ છે અથવા અચરમ છે? પૃચ્છાના સમયે જે નારક છે તેઓ પોતાના કાલ કમે ચરમ ભાષાને પ્રાપ્ત થયેલ હોય, તેઓ ભાષા ચરમ કહેવાય છે અને તેમનાથી જે ભિન્ન છે તે ભાષા–અચરમ કહેવાય છે? શ્રી ભગવાન -હે ગૌતમ! ભાષા ચરમની અપેક્ષાએ પ્રરૂપિત કરાયેલ નારકમાં કઈ ભાષા ચરમ પણ હોય છે. કેઈ ભાષા અચરમ પણ હોય છે. એ જ પ્રકારે વૈમાનિકે સુધી श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy