SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २१८ प्रज्ञापनासूत्रे व्यन्तरज्योतिष्कवैमानिकाः अपि स्यात्-कदाचित् केचित् 'चरमाः' इति व्यपदिश्यन्ते, स्यात्-कदाचित् केचित् 'अचरमाः' इति व्यपदिश्यन्ते, गौतमः पृच्छति-'नेरइए णं भंते ! भवचरमेणं किं चरमे, अचरमे ?' हे भदन्त ! नैरयिकः खलु भवचरमेण भवपर्यायरूपचरमेण प्ररूप्यमाणः कि चरमो भवति, किं वा अचरमो भवति ? भगवान् आह-'गोयमा!' हे गौतम ! 'सिय चरये, सिय अचरमे' भवपर्यायरूपचरमेण प्ररूप्यमाणो नैरयिकः स्यात्कदाचित् कश्चिच्चरमो भवति, स्यात्-कदाचित् कश्चित् 'अचरमो' भवति, गति चरमवदवसेयम् , 'एवं निरंतरं जाव वेमाणिए' एवम्-एकत्वविशिष्टनैरयिकस्य भवपर्याय चरमत्वोक्तिरीत्या चतुर्विशतिदण्डकक्रमेण, निरन्तरम्-अव्यवधानेन भवपर्यायरूप चरमत्वेन प्ररूप्यमाणः यावद-भवनपति पृथिवीकायिकायेकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियतिर्यग्योनिकमनुष्यवानव्यन्तरज्योतिष्कवैमानिकोऽपि स्यात्-कदाचित् कश्चित् चरमो भवति, स्यात्-कदाचित कश्चित् 'अचरमो भवति,' गौतमः पृच्छति 'नेरइया णं भंते ! भवचरमेणं किं चरमा, अचरमा ?' हे भदन्त । नैरयिकाः खलु भवचरमेण-भवपर्यायरूपचरमेण प्ररूप्यमाणाः किं चरमाः भवन्ति ? समझ लेना चाहिए । इसी प्रकार निरन्तर वैमानिकों तक कह लेना चहिए, अर्थात् पूर्वोक्त चौवीसों दण्डकों के जीवों के विषय में चरम-अचरम की व्य. वस्था पूर्ववत् ही समझना चाहिए। गौतम-हे भगवन् ! नारक जीव भव-चरम की अपेक्षा क्या चरम है अथवा अचरम है ? __ भगवान्-हे गौतम ! भवपर्याय रूप चरम की अपेक्षा से कोई नारक चरम और कोई अचरम होता है । इसका स्पष्टीकरण गति चरम के समान ही जान लेना चाहिए । वैमानिकों तक इसी प्रकार कह लेना चाहिए । अर्थात् पृच्छाकाल में जिस नारक, एकेन्द्रिय, विकलेन्द्रिय, तिर्यच पंचेन्द्रिय मनुष्य यावत् वैमानिक का वह वर्तमान भव अन्तिम है, वह भव चरम है और जिसका वह भव अन्तिम नहीं है, वह भव-अचरम है। એજ પ્રકારે નિરન્તર વૈમાનિકે સુધી કહેવું જોઈએ અર્થાત્ પૂર્વોક્ત ચોવીસે દંડકોના જીના વિષયમાં ચરમ-અચરમની વ્યવસ્થા પૂર્વવત્ જ સમજવી જોઈએ. શ્રી ગૌતમસ્વામી –હે ભગવન્ ! નારક જીવ ભવચરમની અપેક્ષાએ શું ચરમ છે અથવા અચરમ છે? શ્રી ભગવાન–હે ગૌતમ ! ભવ પર્યાય રૂપ ચરમની અપેક્ષાએ કઈ નારક ચરમ અને કઈ અચરમ હોય છે એનું સ્પષ્ટીકરણ ગતિ ચરમના સમાનજ જાણી લેવું જોઈએ. વિમાનિક સુધી આ રીતે કહેવું જોઈએ. અર્થાત્ પૃચ્છા કાળમાં નારક એકેન્દ્રિય, વિકલેન્દ્રિય તિય"ચ પંચેન્દ્રિય મનુષ્ય યાવત્ વૈમાનિકોનો તે વર્તમાન ભવ અન્તિમ છે. તે ભવ ચરમ છે અને જેને તે ભવ અન્તિમ નથી તે ભવ અચરમ છે. श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy