SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १० सू. ६ संस्थाननिरूपणम् अचरमस्य चरमाणाञ्च चरमान्तप्रदेशानाञ्च अचरमान्तप्रदेशानाञ्च मध्ये द्रव्यार्यतया प्रदेशायतया द्रव्यार्थप्रदेशार्थतया अल्पबहुत्वमवसे यम् , गौतमः पृच्छति-'परिमंडलस्स णं भंते ! संठाणस्स असंखेज्जपएसियस्स असंखेज्जपएसोगाढस्स' हे भदन्त ! परिमण्डलस्य खलु संस्थानस्य असंख्येयप्रदेशिकस्य असंख्येयप्रदेशावगाढस्य 'अचरमस्स चरमाण य चरमंतपए. साणय अचरमंतपएसाण य' अचरमस्य चरमाणाञ्च चरमान्तप्रदेशानाञ्च अचरमान्तप्रदेशानान मध्ये 'दव्वयाए पएसटुयाए दवट्ठपएसट्टयाए' द्रव्यार्थतया प्रदेशार्थतया द्रव्यार्थप्रदेशार्थतया 'कयरे कयरेहितो अप्पा वा, बहुया वा, तुल्ला वा, विसेयाहिया वा ?' कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या बा, विशेषाधिका वा भवन्ति ? भगवान् आह-'गोयमा' हे गौतम ! 'जहा रयणप्पभाए अप्पा बहुयं तहेव निरवसेसंभाणियब्वं' यथा रत्नप्रभायाः पृथिव्याः अल्प बहुत्वं प्रतिपादितं तथैव असंख्येयप्रदेशिकस्य असंख्येयपदेशावगाढस्य परिमण्डलसंस्थानस्यापि चरमाचरमादि विषयेऽल्पबहुत्वम् निरवशेषम् सर्वम् , भणितव्यम्-प्रतिपादनीयम् । 'एवं जाव आयए' एवम्-असंख्येयप्रदेशिकासंख्येयप्रदेशावगाढस्य परिमण्डलसंस्थानस्य रस्र और आयत संस्थान का भी द्रव्य से, प्रदेशों से तथा द्रव्य-प्रदेशों से अल्प बहुत्व समझ लेना चाहिए । गौतमस्वामी-हे भगवन् ! असंख्यातप्रदेशों में अवगाढ परिमंडल संस्थान के अचरम, चरमाण, चरमान्तप्रदेशों और अचरमान्तप्रदेशों में, द्रव्य की अपेक्षा, प्रदेशों की अपेक्षा कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक है ? भगवान्-हे गौतम ! जैसा रत्नप्रभा पृथिवी के अल्प बहुत्व का निरूपण किया गया है, वैसा ही असंख्यातप्रदेशी और असंख्यातप्रदेशों में अवगाढ परिमंडल संस्थान के चरम-अचरम आदि के विषय में सम्पूर्ण अल्पबहुत्व कह लेना चाहिए। इसी प्रकार आयत संस्थान तक समझना चाहिए, अर्थात् असंઅવગાઢ વૃત્ત, વ્યસ, ચતુરસ અને આયત સંસ્થાનનું પણ દ્રવ્યથી પ્રદેશથી તથા દ્રવ્ય પ્રદેશથી અ૫–અડત્વ સમજી લેવું જોઈએ. શ્રી ગૌતમસ્વામી: હે ભગવન ! અસંખ્યાત પ્રદેશી તેમજ અસંખ્યાત પ્રદેશમાં અવગાઢ પરિમંડલ સંસ્થાનના અચરમ, ચરમાણ, ચરમાન્ત પ્રદેશ અને અચરમાન પ્રદેશમાં દ્રવ્યની અપેક્ષાએ, પ્રદેશોની અપેક્ષાએ તથા દ્રવ્ય તેમજ પ્રદેશની અપેક્ષાએ કેણ તેનાથી અલ્પ, ઘણા, તુલ્ય અથા વિશેષાધિક છે? શ્રી ભગવાન હે ગૌતમ! જેવું રત્નપ્રભા પૃથ્વીના અલ્પ બહુવનું નિરૂપણ કરાચેલું છે, તેવું જ અસંખ્યાત પ્રદેશ અને અસંખ્યાત પ્રદેશોમાં અવગાઢ પરિમંડલ સંસ્થાનના ચરમ-અચરમ આદિના વિષયમાં સંપૂર્ણ અલ્પ બહુવ કહી લેવું જોઈએ, એજ પ્રકારે આયત સંસ્થાન સુધી સમજવું જોઈએ અર્થાત્ અસંખ્યાત પ્રદેશી તેમજ प्र० २६ श्री प्रशान॥ सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy