SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद १० सू. ३ अलोकादि चरमाचरमगताल्पबहुत्वनिरूपणम् १०७ मान्तप्रदेशा असंख्येयगुणा भवन्ति, 'अचरमंतपएसा अणंतगुणा' अचरमान्तप्रदेशा अनन्तगुणा भवन्ति, 'चरमंतपएसा य अचरमंतपएसा य दोवि विसेसाहिया' चरमान्तप्रदेशाश्व अचरमान्तप्रदेशाश्च द्वयेऽपि समुदिता विशेषाधिका भवन्ति, गौतमः पृच्छति-'लोगालोगस्स गं भंते ! अचरमस्य य चरमाणि य चरमंतपएसाण य, अचरमंतपएसाण य' हे भदन्त ! लोकालोकस्य खलु अचरमस्य च चरमाणाश्च चरमान्तप्रदेशानाञ्च अचरमान्तप्रदेशानाश्च मध्ये 'दव्वट्टयाए पएसट्टयाए दव्वटुपएसट्टयाए' द्रव्यार्थतया प्रदेशार्थतया द्रव्यार्थप्रदेशार्थतया 'कयरे कयरेहितो अप्पा वा बहुया बा, तुल्ला वा, विसेसाहिया वा?' कतरे कतरेभ्योऽल्पावा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति? भगवान् आह-'गोयमा!' हे गौतम ! 'सव्वत्थोवे लोगालोगस्स दव्वट्ठयाए एगमेगे अचरमे' सर्वस्तोकम् सर्वेभ्योऽल्पम् , लोकालोकस्य द्रव्यार्थतया एकमेकम् अचरमम् अचरमखण्डं भवति, एकत्वात् , तदपेक्षया 'लोगस्स चरमाई असंखेजगुणाई लोकस्य चरमाणि-चरमखण्डद्रव्याणि, असंख्येयगुणानि भवन्ति, तेषामसंख्यातत्वात तेभ्योऽपि-'अलोगस्स चरमाइं विसेसाहियाई' अलोकस्य चरमाणि-चरमखण्डानि विशेषाधिकानि अपेक्षा भी चरमान्तप्रदेश असंख्यातगुणा हैं और अचरमान्तप्रदेश उनसे अनन्तगुणा हैं । चरमान्तप्रदेश और अचरमान्तप्रदेश दोनों मिल कर विशेषाधिक हैं। श्रीगौतमस्वामी ! प्रश्न करते हैं-भगवन् ! लोकालोक के अचरम चरमों, चरमान्तंप्रदेशों और अचरमान्तप्रदेशों में, द्रव्य की अपेक्षा, प्रदेशों की अपेक्षा तथा द्रव्य और प्रदेशों की अपेक्षा कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक हैं ? भगवान् उत्तर देते हैं-हे गौतम ! सब से कम लोक और अलोक का द्रव्य की अपेक्षा एक-एक अचरम अर्थात् अचरम खंड है, क्योंकि वह एक ही है। उसकी अपेक्षा लोक के चरम खंड द्रव्य असंख्यातगुणा हैं, क्यों कि वे असंख्यात हैं उनकी अपेक्षा अलोक के चरम खंड विशेषाधिक हैं। लोक के મળીને વિશેષાધિક છે, તેમની અપેક્ષાએ પણ ચરમાત પ્રદેશ અસંખ્યાતગણુ છે અને અચરમાન્ત પ્રદેશ તેમનાથી અનન્તગણ છે ચરમાન્ત પ્રદેશ અને અચરમાન્ત પ્રદેશ અને મળીને વિશેષાધિક છે. શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવન્! લેકફેકના અચરો, ચમે, ચરમાન્ત પ્રદેશ અને અચરમાન્ત પ્રદેશમાં દ્રવ્યની અપેક્ષાએ પ્રદેશની અપેક્ષાએ તથા દ્રવ્ય અને પ્રદેશની અપેક્ષાએ કેણ કેનાથી અ૫, ઘણ, તુલ્ય અગર વિશેષાધિક છે? શ્રી ભગવાન્ ઉત્તર આપે છે –હે ગૌતમ ! બધાથી ઓછા લેક અને અલેકના દ્રવ્યની અપેક્ષાએ એક–એક અચરમ અર્થાત્ અચરમખંડ છે, કેમકે તે એક જ છે, તેની અપેક્ષાએ લેકના ચરમ ખંડ દ્રવ્ય અસંખ્યાતગણું છે. કેમકે તેઓ અસંખ્યાત છે, તેમની અપેક્ષાએ અલેકના ચરમ ખંડ વિશેષાધિક છે. લેકના ચરમખંડ વાસ્તવમાં છે તે અસં. શ્રી પ્રજ્ઞાપના સૂત્ર : ૩
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy