SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका पद १० सू० १ चरमाचरमत्वनिरूपणम् सव्वत्थोवा इमीसे रयणप्पभाए पुढवीए एगे अचरिमे' द्रव्यार्थप्रदेशार्थतया सर्वस्तोकम् अस्याः रत्नप्रभायाः पृथिव्या एकम् अचरमं भवति प्रागुक्तयुक्तेः, तस्मात् 'चरिमाइं असंखेजगुणाई' चरमाणि खण्डानि असंख्येयगुणानि भवन्ति, तेभ्य 'अचरिमं चरिमाणि य दोवि विसेसाहिया' चरमं चरमाणि चेत्येतद् द्वयान्यपि विशेषाधिकानि भवन्ति, तेभ्योऽपि 'चरमंतपएसा असंखेजगुणा' चरमान्तप्रदेशा असंख्येयगुणा भवन्ति, अचरमखण्डस्य असंख्यातप्रदेशावगाढत्वेपि द्रव्यार्यतया एकत्वेन, चरमेषु खण्डेषु प्रत्येकमसंख्यातप्रदेशत्वात् चरमाचरमद्रव्यसमुदायापेक्षया चरमान्तप्रदेशानामसंख्यातगुणत्वं बोध्यम् , तेभ्योऽपि 'अचरमंतपएसा अखिज्जगुणा' अचरमान्तप्रदेशा असंख्येयगुणा भवन्ति, तेभ्योऽपि-'चरमंतपएसा य अचरमंतपएसा य दोवि विसेसाहिया' चरमान्तप्रदेशाश्च अचरमान्तप्रदेशाश्च द्वयेऽपि समुदिता विशेषाधिका भवन्ति, 'एवं जाव अहेसत्तमाए' एवम्-रत्नप्रभायाः पृथिव्या इव यावत्-शर्कराप्रमायाः, वालुकाप्रभायाः, पङ्कप्रभायाः, धूमप्रभायाः, तमःप्रभायाः अधः प्रदेश, दोनों की अपेक्षा से, इस रत्नप्रभा पृथिवी का पूर्वोक्त युक्ति के अनुसार अचरम एक है, उसकी अपेक्षा चरमाणि अर्थात् चरम खंड असंख्यातगुणा अधिक हैं। उनकी अपेक्षा अचरम और चरमाणि दोनों ही विशेषाधिक हैं उनकी अपेक्षा भी चरमान्तप्रदेश असंख्यातगुणा हैं, क्योंकि यद्यपि अचरमखण्ड असंख्यातप्रदेशों में अवगाढ होता है, मगर द्रव्य की अपेक्षा वह एक है, चरम खंडों में प्रत्येक असंख्यातप्रदेशी होता है, अतः चरम और अचरम द्रव्य के समुदाय की अपेक्षा से चरमान्तप्रदेशों को असंख्यातगुणा समझना चाहिए। उनकी अपेक्षा भी अचरमान्तप्रदेश असंख्यातगुणा होते हैं। उनकी भी अपेक्षा चरमान्तप्रदेश और अचरमान्तप्रदेश-दोनों मिलकर विशेषाधिक हैं। रत्नप्रभा प्रथिवी के संबंध में चरम-अचरम का आश्रय करके जो अल्प बहुत्व प्रतिपादित किया गया है, वैसा ही शर्कराप्रभा, वालुकाप्रभा, पंकप्रभा, धूमप्रभा, तमःप्रभा और तमस्तमःप्रभा पृथ्वी का भी कहना चाहिए । सौधर्म, બને અપેક્ષાએ, આ રત્નપ્રભા પૃથ્વીના પૂર્વોક્ત યુક્તિના અનુસાર અચરમ એક છે, તેની અપેક્ષાએ ચરમાણિ અર્થાત્ ચરમ ખંડ અસંખ્યાતગણ અધિક છે. તેમની અપેક્ષાએ અચરમ અને ચરમાણિ-બને જ વિશેષાધિક છે. તેમની અપેક્ષાએ પણ ચરમાન્ત પ્રદેશ અસંખ્યાતગણુ છે, જે કે અચરમખંડ અસંખ્યાત પ્રદેશમાં અવગાઢ હોય છે, પણ દ્રવ્યની અપેક્ષાએ તે એક છે, ચરમખંડમાં પ્રત્યેક અસંખ્યાત પ્રદેશી હોય છે, તેથી ચરમ અને અચરમ દ્રવ્યના સમુદાયની અપેક્ષાએ ચરમાન્ત પ્રદેશને અસંખ્યાતગણ સમજવા જોઈએ તેમની અપેક્ષાએ ચરમાન્ત પ્રદેશ અને અચરમાન્ત પ્રદેશ બને મળીને વિશેષાધિક છે. રત્નપ્રભા પૃથ્વીના સંબન્ધમાં ચરમઅચરમને આશ્રય કરીને જે અ૫, બહત્વ પ્રતિપાદિત કરાયેલું છે, તેવું જ શર્કરપ્રભા, વાલુકાપ્રભા. પંકપ્રભા, ધૂમપ્રભા, તમ પ્રભા श्री प्रशान। सूत्र : 3
SR No.006348
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages955
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy