SearchBrowseAboutContactDonate
Page Preview
Page 956
Loading...
Download File
Download File
Page Text
________________ - प्रमैयबोधिनी टीका पद ६ सू.२ विशेषोपपातनिरूपणम् प्रज्ञप्ता प्ररूपिता, सिद्धानाञ्चोद्वर्तनाभावात् तेषां तन्निरूपणं न कृतम् 'दार' इति द्वारम् प्रथमं समाप्तम् । विशेषोपपात वक्तव्यतामूलम्-रयणप्पभा पुढवि नेरइयाणं भंते! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहणणेणं एगं समयं उक्कोसेणं चउव्वीसं मुहुत्ता, सक्करप्पभापुढवि नेरइयाणं भंते ! केवइयं कालं विरहिया उववाएगं पण्णत्ता ? गोयमा! जहपणेणं एगं समयं उक्कोसेणं सत्तराइंदियाणि वालुयप्पभापुढवि नेरइयाणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहण्णेणं एगं समय, उक्कोसेणं अद्धमासं, पंकप्पभा पुढविनेरइयाणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णता ? गोयमा ! जहणणेणं एगं समयं उक्कोसेणं मासं, धूमप्पभापुढविनेरइयाणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहणणेणं एगं समयं, उक्कोसेणं दो मासा, तमापुढविनेरइयाणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं चत्तारि मासा, अहे सत्तमापुढविनेरइयाणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा! जहणणेणं एगं समयं उक्कोसेणं छम्मासा, असुरकुमाराणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णता ? गोयमा ! जहणणेणं एगं __सिद्धों की उद्वर्तना होती नहीं है, अतएव उसका निरूपण नही किया है ॥ १॥ प्रथम द्वार समाप्त સિદ્ધોની ઉદ્વર્તન થતી નથી, તેથી જ તેનું નિરૂપણ નથી કરાયું છે ૧ કે પ્રથમ દ્વાર સમાસ વિશેષપાત વક્તવ્યતા શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy