SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ ९३८ प्रज्ञापनासूत्रे गतिरूपपातेन विरहिता प्रज्ञप्ता, गौतमः पृच्छति - ' मणुयगईणं भंते ! केवइयं कालं विरहिया उवायेणं पण्णत्ता ?' हे भदन्त ! मनुष्यगतिः खलु कियन्तं कालं - कियत्कालपर्यन्तम्, उपपातेन विरहिता प्रज्ञप्ता ? भगवान् आह 'गोयमा !' हे गौतम! 'जहणेणं एवं समयं उक्कोसेणं बारस मुहुत्ता' जघन्येन एकं समयम् उत्कृष्टेन द्वादशमुहूर्तान मनुष्यगतिरुपपातेन विरहिता प्रज्ञप्ता । गौतमः ! पृच्छति 'देवगणमंते ! केवइयं कालं विरहिया उववायेणं पण्णत्ता ?" हे भदन्त । देवगतिः खल कियन्तं कालम् उपपातेन विरहिता प्रज्ञप्ता ? भगवान आह - 'गोयमा !' हे गौतम ! 'जहणेणं एवं समयं उक्कोसेणं बारसमुहुत्ता' जघन्येन एक समयम् उत्कृष्टेन द्वादश मुहूर्तान् यावत् देवगति रूपपातेन विरहिता प्रज्ञप्ता । गौतमः पृच्छति'सिद्धगणं भंते ! केवइयं कालं विरहिया सिज्झणाए पण्णत्ता ?" हे भदन्त ! एक समय तक और उत्कृष्ट बारह मुहूर्त्त तक तिर्यचगति उपपात से विरहित होती है। गौतम - हे भगवन् ! मनुष्यगति कितने काल तक उपपात से रहित होती है ? भगवान - हे गौतम! जघन्य एक समय, उत्कृष्ट वारह मुहूर्त्त तक मनुष्यगति उपपात से विरहित रहती है । गौतम - हे भगवन् ! देवगति कितने काल तक उपपात से रहित कही गई है ? भगवान् - हे गौतम ! जघन्य एक समय और उत्कृष्ट बारह गौतम - हे भगवन् ! सिद्धगति कितने काल तक सिद्धि से रहित શ્રી ભગવાન ઉત્તર આપે છે–ડે ગૌતમ! જઘન્ય એક સમય સુધી અને ઉત્કૃષ્ટ ખાર મુર્હુત સુધી તિય ચ ગતિ ઉપપાતથી રહિત થાય છે. શ્રી ગૌતમસ્વામી હૈ ભગવન્! મનુષ્ય ગતિ કેટલા સમય સુધી ઉપપાતથી રહિત ડાય છે ? શ્રી ભગવાન્ડે ગૌતમ! જઘન્ય એક સમય ઉત્કૃષ્ટ ખાર મુહૂર્ત સુધી મનુષ્ય ગતિ ઉપપાતી વિરહિત રહે છે. શ્રી ગૌતમસ્વામીહે ભગવન્ ! દેવ ગતિ કેટલા કાળ સુધી ઉપપાતથી રહિત કહેલી છે ? શ્રી ભગવાન્— હૈ ગૌતમ ! જઘન્ય એક સમય અને ઉત્કૃષ્ટ માર भुहूर्त सुधी, શ્રી ગૌતમસ્વામી-હે ભગવન્ સિદ્ધ ગતિ કેટલા કાળ સુધી સિદ્ધિથી શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy