SearchBrowseAboutContactDonate
Page Preview
Page 932
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.०१६ सामान्यस्कन्धपर्यायनिरूपणम् ९१७ स्थाने षट्स्थानपतितः, ते एते रूप्यजीवपर्यवाः, ते एते अजीवपर्यवाः, इति प्रज्ञापनायां भगवत्यां विशेषपदं समाप्तम् ।।सू० १६॥ टीका-अथ सामान्यतो जघन्यादि प्रदेशिकानां स्कन्धानां पर्यवान् प्ररूपयितुमाह-'जहण्णपएसियाणं भंते ! खंधाणं पुच्छा' हे भदन्त ! जघन्यप्रदेशिकानां स्कन्धानां कियन्तः पर्यवाः प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह'गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णत्ता' जघन्यप्रदेशिकानां स्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति-'से केणटेणं भंते ! एवं वुच्चइजहण्णपएसियाणं खंधाणं अणंता पज्जवा पण्णत्ता?' हे भदन्त ! तत्-अथ, केनार्येन कथं तावद् , एवम्-उक्तरीत्या, उच्यते यद्-जघन्यप्रदेशिकानां स्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह-'गोयमा !' हे गौतम ! 'जहण्णपएसिए खंधे जहण्णपएसियस्स खंधस्स दव्वट्ठयाए तुल्ले' जघन्यप्रदेशिकः स्कन्धो पर्याय हुए (से तं अजीवपज्जवा) यह अजीव पर्याय हुए (इतिपण्णवणाए भगवईए विसेस पयं समत्त) इस प्रकार प्रज्ञापना भगवति का विशेष पद समाप्त हुआ। टीकार्थ-अब सामान्यरूप से जघन्यप्रदेशी आदि पुद्गलों के पर्यायों को प्ररूपणा की जाती है गौतम स्वामी प्रश्न करते हैं-भगवन् ! जघन्यप्रदेशी स्कंधों के कितने पर्याय हैं ? भगवान हे गौतम ! अनन्त पर्याय हैं । गौतम हे भगवान् ! किस कारण ऐसा कहा जाता है कि जघन्य प्रदेशी स्कंधों के अनन्त पर्याय कहे हैं ? भगवन् हे गौतम ! जघन्यप्रदेशी एक स्कंध दूसरे जघन्यप्रदेशी म०१ पर्याय थया (इति पण्णवणाए भगवईए विसेसपयं समत्तं) मा प्रारे પ્રજ્ઞાપના ભગવતીનું વિશેષ પદ સમાપ્ત થયું. ટીકાઈ–હવે સામાન્ય રૂપે જઘન્ય પ્રદેશી આદિ પુદ્ગલેના પર્યાની પ્રરૂપણ કરાય છે શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે -ભગવદ્ ! જઘન્ય પ્રદેશ સ્કન્ધના કેટલા पर्याय छ ? श्री लगवान् :- गौतम ! मनन्त पर्याय छे. શ્રી ગૌતમસ્વામી –હે ભગવન ! શા કારણે એવું કહે છે કે જઘન્ય પ્રદેશી સ્કન્ધના અનન્ત પર્યાય કહ્યા છે? શ્રી ભગવાન્ –હે ગૌતમ ! જઘન્ય પ્રદેશી એક સ્કન્ધ બીજા જઘન્ય શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy