SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.१५ जघन्यगुणकालकादिपर्यायनिरूपणम् ८६७ नवरं सटाणे छट्ठाणवडिए, जहण्णगुणसीयाणं असंखिज्जपएसियाणं पुच्छा, गोयमा! अणंता पज्जवा पण्णत्ता, से केणट्रेणं भंते! एवं बुच्चइ-जहण्णगुणसीयाणं असंखेजपएसियाणं अणंता पज्जवा पण्णता ? गोयमा! जहण्णगुणसीए असंखेजपएसिए जहण्णगुणसीयस्स असंखेजपएसियस्स दव्वट्ठयाए तुल्ले, पएसट्टयाए चउट्ठाणवडिए, ओगाहणटुयाए चउटाणवडिए, ठिईए चउट्ठाणवडिए, वण्णाइ पनवेहिं छट्ठाणवडिए, सीयफासपजबेहिं तुल्ले, अवसेसेहिं सत्तफासपज्जवेहिं छट्ठाणवडिए, एवं उकोसगुणसीए वि, अजहण्णमणुकोसगुणसीए वि एवं चेव, नवरं सट्ठाणे छट्ठागवडिए, एवं उसिणणिद्धलुक्खे जहा सीते, परमाणुपोग्गलस्स तहेव पडिवक्खो सव्वेसिं न भण्णइत्ति भाणियव्वं ॥सू०१५॥ छाया-जघन्यगुणकालकानां परमाणुपुद्गलानां पृच्छा, गौतम ! अनन्ताः पर्यवाः प्रज्ञप्ताः, तत् केनार्थेन भदन्त ! एवमुच्यते-जधन्यगुणकालकानां परमाणु पुद्गलानामनन्ताः पर्यवाः प्रज्ञप्ताः ? गौतम ! जघन्यगुणकालकः परमाणुपुद्गलो वर्गादिपर्यायवक्यव्यता शब्दार्थ-(जहण्णगुणकालयाणं परमाणुपुग्गलाणं पुच्छा ?) जघन्यगुण काले परमाणुपुद्गलों के पर्यायों की पृच्छा ? (गोयमा अणंता पज्जवा पण्णत्ता) हे गौतम ! अनन्त पर्याय कहे हैं (से केणटेणं भंते एवं वुच्चइ-जहण्णगुणकालयाणं परमाणुपोग्गलाणं अणंता पज्जवापण्णत्ता?) किस कारण से हे भगवन् ! ऐसा कहा है कि जघन्यगुण काले परमाणुपुद्गलों के अनन्त पर्याय कहे हैं ? (गोयमा ! जहण्णगुणकालए વર્ણાદિ પર્યાય વક્તવ્યુતા हाथ-(जहण्णगुणकालयाणं परमाणुपोग्गलाणं पुच्छा ?) धन्य गुण ७॥ ५२मा पुगताना पर्यायानी २७। ? (गोयमा ! अणता पज्जवा पण्णत्ता) हुगौतम ! मनन्त पर्याय ४ा छ (से केणटेणं भंते ! एवं वुच्चइ जहण्णगुणकालयाणं परमाणुपोग्गलाणं अणंता पज्जवा पण्णत्ता ?) २॥ रथी 3 मावन् ! એવું કહ્યું છે કે જઘન્ય ગુણ કાળા પરમાણુ યુદંગલાના અનન્ત પર્યાય કહ્યા ... શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy