________________
૩૪
प्रज्ञापनास्त्रे
प्रज्ञप्ताः ? इति पृच्छा, भगवान् आह - 'गोयमा !' हे गौतम! 'अणंता पज्जवा पण्ण'ता ?' जघन्यावगाहनकानां त्रिप्रदेशिकपुद्गलस्कंधानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः । गौतमः पृच्छति - ' से केणणं भंते ! एवं बुच्चई जहण्णोगाहणगाणं तिपए सियाणं 'अनंता पज्जवा पण्णत्ता ?' हे भदन्त ! तत् - अथ, केनार्थेन - कथं तावत् - एवम् - उक्तरीत्या, उच्यते यत् - जघन्यावगाहनकानां त्रिप्रदेशिकाना पुद्गल स्कन्धाना मनन्ताः पर्यवाः प्रज्ञप्ताः ? इति भगवान् आह - 'गोयमा !" हे गौतम ! ' जहा दुपएसिए जहण्णोगाहणए' यथा द्विप्रदेशिकपुद्गलस्कन्धो जघन्या अवगाहनकः प्रतिपादितः तथा त्रिदेशिकः पुद्गलस्कन्धोऽपि जघन्यावगाहनकः प्रतिपत्तव्यः 'उक्को सोगाहणएवि एवं चेव' एवं उत्कृष्टावगाहनकोऽपि एवमेव आकाशस्य त्रिप्रदेशावगाहनकोऽपीत्यर्थः त्रिप्रदेशिकः पुद्गल स्कन्धः एवञ्चैव जघन्यावगाहनक द्विप्रदेशिक पुगल स्कन्धवदेवावसेयः, 'एवं अजहण्णमणुको सोगाहणएवि' एवम्उक्तरीत्या, अजघन्यानुत्कृष्टावगाहनकोऽपि त्रिप्रादेशिक : पुद्गलस्कन्धः जय
-
भगवान - हे गौतम! अनन्त पर्याय हैं ।
गौतम - हे भगवन् ! किस कारण ऐसा कहा गया कि जघन्य अव गाहना वाले त्रिप्रदेशी स्कंधों के कितने पर्याय हैं ?
भगवान् - हे गौतम! जघन्य अवगाहना वाला एक त्रिप्रदेशी स्कंध दूसरे जघन्य अवगाहना वाले त्रिप्रदेशी स्कंध से द्रव्य की दृष्टि से तुल्य है, इत्यादि प्ररूपणा द्विप्रदेशी स्कंध के समान ही समझना चाहिए ।
उत्कृष्ट अवगाहना वाला अर्थात् आकाश के तीन प्रदेशों में स्थित त्रिप्रदेशी स्कंध भी इसी प्रकार समझ लेना चाहिए । मध्यम अवगाहना वाले त्रिप्रदेशी स्कंध की प्ररूपणा भी जघन्य अवगाहना वाले द्विप्रदेशी स्कंध के समान ही समझना चाहिए, त्रिप्रदेशी पुद्गल
श्री भगवान् :-डे गौतम ! अनन्त पर्याय छे.
શ્રી ગૌતમસ્વામી-ભગવન્! એમ શા કારણે કહેવાયું કે જઘન્ય અવગાહેનાવાળા ત્રિ પ્રદેશી સ્કન્ધાના અનન્ત પર્યાય છે?
શ્રી ભગવન્—હે ગૌતમ! જઘન્ય અવગાહનાળા એક ત્રિપ્રદેશી કન્ય ખીજા જઘન્ય અવગાહનાવાળા ત્રિપ્રદેશી સ્કન્ધથી દ્રવ્યની દૃષ્ટિએ તુલ્ય છે, ઇત્યાદિ પ્રરૂપણા દ્વિપ્રદેશી સ્કન્ધના સમાન જ સમજી લેવી જોઇએ.
ઉત્કૃષ્ટ અવગાહનાવાળા અર્થાત્ આકાશના ત્રણ પ્રદેશમાં સ્થિત ત્રિપ્રદેશી સ્કન્ધ પણ એજ પ્રકારે સમજી લેવા જોઇએ. મધ્યમ અવગાહનાવાળા ત્રિપ્રદેશી સ્કન્ધની પ્રરૂપણા પણ જઘન્ય અવગાહનાવાળા દ્વિપ્રદેશી સ્કન્ધના સમાન સમજવી જોઈએ. ત્રિપ્રદેશી પુદ્દગલ સ્કન્ધની જઘન્ય અવગાહના એક આકાશ પ્રદેશમાં,
શ્રી પ્રજ્ઞાપના સૂત્ર :૨