SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ ७६४ प्रज्ञापनासूत्रे मनुष्याणामनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति-‘से केणटेणं भंते ! एवं वुच्चइ-जहण्णामिणिबोहियणाणीणं मणुस्साणं अणंता पज्जवा पण्णता?' हे भदन्त ! तत्-अथ, केनार्थेन कथं तावत्, एवम्-उक्तरीत्या, उच्यते यत्-जघन्याभिनिवोधिकज्ञानिनां मनुष्याणाम् अनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह'गोयमा !' हे गौतम ! 'जहण्णाभिणिबोहियणाणी मणूसे जहण्णाभिणिबोहियगाणिस्स मणूसस्स द्व्वट्ठयाए तुल्ले' जघन्याभिनिबोधिकज्ञानी मनुष्यो जघन्याभिनिबोधिकज्ञानिनो मनुष्यस्य द्रव्यार्थतया तुल्यो भवति, 'पएसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहणट्टयाए चउट्ठाणवडिए' अवगाहनार्थतयाशरीरोछ्यापेक्षया चतुः स्थानपतितो भवति, 'ठिईए चउट्ठाणवडिए' स्थित्याआयुः कर्मानुभवलक्षणस्थित्यपेक्षया चतुःस्थानपतितो भवति, 'वण्णगंधरसफासपज्जवेहि छट्ठाणवडिए' वर्णगंधरसस्पर्शपर्यवैः षट्स्थानपतितो भवति, 'आभिणिबोहियनाणपजवेहिं तुल्ले' आभिनिबोधिकज्ञानपर्यवैस्तुल्यो भवति, 'सुयनाणपज्जवेहिं दोहिं दंसणेहिं छट्ठाणवडिए' श्रुतज्ञानपर्यवैः, द्वाभ्यां दर्शनाभ्यां षट्स्थानपतितो भवति, ज्ञानद्वयं दर्शनद्वयं बोध्यम् , तथा च जघन्याभिनिवोधिकज्ञानीमनुष्यस्य प्रबल ज्ञानावरणकर्मोदयसद्भावेन नियमतोऽवधिमनः पर्यवज्ञानविकलत्वात् , अन्यथा जघन्याभिनिबोधिकज्ञानत्वायोगात् , शेष ज्ञानदर्शना भगवन्-हे गौतम ! अनन्त पर्याय हैं। गौतम-हे भगवान् ! ऐसा कहने का क्या कारण है ? भगवान-हे गौतम ! एक जघन्याभिनिवोधिकज्ञानी दूसरे जघन्याभिनिवोधिक ज्ञानी से द्रव्य और प्रदेशों से तुल्य, अवगाहना की अपेक्षा चतुःस्थानपतित, स्थिति से चतुःस्थानपतित, वर्ण, गंध, रस, स्पर्श से षट्स्थानपतित, आभिनिवोधिकज्ञान के पर्यायों से तुल्य श्रुतज्ञान के पर्यायों से तथा दो दर्शनों से षट्स्थानपतित होता है। जघन्याभिनिबोधिकज्ञानी के प्रवल ज्ञानावरणीय कर्म का उदय होने શ્રી ભગવાન ગૌતમ અનન્ત પર્યાય છે શ્રી ગૌતમસ્વામી-હે ભગવદ્ ! એમ કહેવાનું શું કારણ છે? શ્રી ભગવાન-ગૌતમ ! એક જઘન્યાભિનિબાધિક જ્ઞાની બીજા જઘન્યાભિનિબંધિક જ્ઞાનીથી દ્રવ્ય અને પ્રદેશથી તુલ્ય, અવગાહનાની અપેક્ષાએ ચતુઃસ્થાન પતિત, સ્થિતિથી ચતુઃસ્થાન પતિત, વર્ણ, ગંધ, રસ, સ્પર્શથી ષટ્રસ્થાન પતિત, અભિનિબંધિક જ્ઞાનના પર્યાયથી તુલ્ય, શ્રુતજ્ઞાનના પર્યાયોથી તથા બે દશનેથી ષટસ્થાન પતિત થાય છે. જઘન્યાભિનિબોધિક જ્ઞાનીને શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy