SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सु. ११ मनुष्यपर्यायनिरूपणम् ७५३ बुच्चर - जहण्णोगाहणगाणं मणुस्साणं अणंता पज्जवा पण्णत्ता' हे भदन्त ! तत् - अथ, केनार्थेन कथं तावत्, एवम् उक्तरीत्या उच्यते यत् जघन्यावगाहनकानां मनुष्याणाम् अनन्ताः पर्यवाः प्रज्ञप्ताः ? इति भगवान् आह - 'गोयमा !' हे गौतम ! 'जहण्णोगाहणए मणूसे जहण्णोगाहणगस्स मणूसस्स दव्वट्टयाए तुल्ले' 'जघन्यावगाहनको मनुष्यो जघन्यावगाहनकस्य मनुष्यस्य द्रव्यार्थतया तुल्यो भवति, 'परसट्टायाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहणट्टयाए 'तुल्ले' अवगाहनार्थतया - शरीरोच्छ्रयापेक्षया तुल्यो भवति, 'ठिईए तिद्वाणवडिए' स्थित्या - आयुः कर्मानुभवक्षणस्थित्यपेक्षया त्रिस्थानपतितो भवति, मनुष्यस्यापि जघन्यावगाहनकस्य नियमतः संख्ये यवर्षायुष्कतया संख्येयवर्षायुष्कस्य च स्थित्यपेक्षया त्रिस्थानपतितत्वमेव संभवति न तु चतुःस्थानपतितत्वम्, तदभिलापस्तु - जघन्यावगाहनको मनुष्यो जघन्यावगाहनकस्य मनुष्यस्य स्थित्यपेक्षया असंख्येयभागहीनो वा संख्येयभागहीनो वा संख्येयगुणहीनो वा भवति, असंख्येयभागाभ्यधिको वा संख्येयभागाभ्यधिको वा संख्येयगुणाभ्यधिको वा भवतीति बोध्यः, 'वण्णगंधर सफासयपज्जवेहिं तिहिं नाणेहिं दोहिं अन्नाणेहिं गौतम पुनः प्रश्न करते हैं - हे भगवन् ! किस कारण ऐसा कहा है कि जघन्य अवगाहना वाले मनुष्यों के अनन्त पर्याय कहे गए हैं ? भगवान् - हे गौतम! जघन्य अवगाहना वाला एक मनुष्य दूसरे जघन्य अवगाहना वाले मनुष्य से द्रव्य की अपेक्षा तुल्य होता है, प्रदेशों की अपेक्षा भी तुल्य होता है, अवगाहना से भी तुल्य होता है किन्तु स्थिति से त्रिस्थानपतित होता है, क्योंकि जघन्य अवगाहना वाला मनुष्य नियम से संख्यात वर्ष की आयु वाला ही होता है, अतएव असंख्यात भाग हीन, संख्यातभाग हीन संख्यातगुण हीन या असंख्यात भाग अधिक, संख्यातभाग अधिक શ્રી ગૌતમસ્વામી પુનઃ પ્રશ્ન કરે છેઃ-હે ભગવન્ ! શા કારણે એવું કહ્યું છે કે જઘન્ય અવગાહના વાળા મનુષ્યેના અનન્ત પર્યાય કહેવાયેલા છે? શ્રીભગવાન્ હે ગૌતમ ! જઘન્ય અવગાહનાવાળા એક મનુષ્ય જઘન્ય અવગાહનાવાળા ખીજા મનુષ્યથી દ્રવ્યની અપેક્ષાએ તુલ્ય હાય છે. પ્રદેશેાની અપેક્ષાએ પણ તુલ્ય હૈાય છે, અવગાહનાથી પણ તુલ્ય હાય છે પરન્તુસ્થિતિથી ત્રિસ્થાન પતિત બને છે. કેમકે જઘન્ય અવગાહનાવાળા મનુષ્ય નિયમથી સંખ્યાત વર્ષની આયુષ્યવાળા જ હેાય છે, તેથી જ તે અસંખ્યાત ભાગહીન, સખ્યાત ભાગહીન, સ`ખ્યાત ગુડ્ડીન અગર અસંખ્યાત ભાગ અધિક, સખ્યાત ભાગ અધિક અથવા સંખ્યાત ગુણુ અધિક થાય છે. તે વ, ગંધ, રસ, સ્પર્શના प्र० ९५ શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy