SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ ६६६ प्रज्ञापनासूत्रे , पतितः, आभिनिबोधिकज्ञानपर्यवैः श्रुतज्ञानपर्यवैः अवधिज्ञानपयः, त्रिभिरज्ञानैः, त्रिभिर्दर्शनैश्च पट्स्थानपतितो भवति, किन्तु 'नवरं उक्कोसोगाहणए वि असुरकुमारे ठिईए चउद्वाणवडिए' नवरम् - पूर्वापेक्षया विशेषस्तु उत्कृष्टावगाहनकोsपि असुरकुमारः स्थित्या - आयुः कर्मानुभवलक्षण स्थित्यपेक्षया चतुः स्थानपतितो भवति, 'एवं जाव थणियकुमारा' एवं - तथैव यावत् - नागकुमाराः सुवर्णकुमाराः, अग्निकुमाराः, विद्युत्कुमाराः उदधिकुमाराः, द्वीपकुमाराः, दिक्कुमाराः, पवनकुमाराः, स्तनितकुमाराः अपि जघन्यावगाहनकाः, उत्कृष्टावगाहनकाः, अजघन्यानुत्कृष्टावगाहनकाथ यथायोग्यम् स्वस्वसजातीयापेक्षया द्रव्यार्थतया तुल्याः, प्रदेशार्थतया तुल्याः, अवगाहनार्थतया तुल्याः, स्थित्याआयुः कर्मानुभवलक्षणस्थित्यपेक्षया चतुःस्थानपतिताः वर्णगन्धरसस्पर्शपर्यवैः षट्स्थानपतिताः, आभिनिवोधिकज्ञानपर्यवैः श्रुतज्ञानपर्यवैः अवधिज्ञानपर्यवैः, अवगाहना की अपेक्षा तुल्य होता हैं, किन्तु स्थिति की अपेक्षा चतुस्थानपतित होता है और वर्णादि के तथा आभिनियोधिक ज्ञान, श्रुतज्ञान, अवधिज्ञान, तीन अज्ञानों एवं तीन दर्शनों के पर्यायों की अपेक्षा षट्स्थानपतित होता है। विशेष यह है कि उत्कृष्ट अवगाहना वाला भी असुरकुमार स्थिति से चतुःस्थानपतित होता है। स्तनितकुमारों तक इसी प्रकार कह लेना चाहिए। अर्थात् नाग कुमार, सुवर्ण कुमार, अग्निकुमार, विद्युत्कुमार, उदधिकुमार द्वीप - कुमार, दिक्कुमार, पवनकुमार, स्तनितकुमार ये जघन्य अवगाहना वाले और मध्यम अवगाहना वाले यथायोग्य द्रव्य की अपेक्षा और प्रदेशों की अपेक्षा तुल्य हैं अवगाहना की अपेक्षा तुल्य हैं, स्थिति की अपेक्षा चतुःस्थानपतित हैं, वर्ण गंध रस स्पर्श के पर्यायों से स्थानपतित हैं। तीन ज्ञानों, तीन अज्ञानों और तीन दर्शनों પણ સ્થિતિની અપેક્ષાએ ચતુઃસ્થાન પતિત થાય છે અને વર્ણાદિના તથા આભિનિખાધિકજ્ઞાન, શ્રુતજ્ઞાન, અવધિજ્ઞાન ત્રણ અજ્ઞાન તેમજ ત્રણ દશ નાના પર્યાયેની અપેક્ષાએ ષટસ્થાન પતિત થાય છે. વિશેષ એ છે કે ઉત્કૃષ્ટ અવગાહનાવાળા પણ અસુરકુમાર સ્થિતિથી ચતુઃસ્થાન પતિત થાય છે. સ્તનિતકુમાર સુધી આ રીતે જ કહેવું જોઈ એ. અર્થાત્ નાગકુમાર, સુવર્ણ કુમાર, અગ્નિકુમાર વિદ્યુત્ક્રમાર. દ્વીપકુમાર, દિકુમાર, પવનકુમાર અને સ્તનિતકુમાર એ બધા જઘન્ય અવગાહના વાળો, ઉત્કૃષ્ટ અવગાહનાવાળા, અને મધ્યમ અવગાહનાવાળા યથા ચાગ્ય દ્રવ્યની અપેક્ષાએ અને પ્રદેશાની અપેક્ષાએ તુલ્ય છે. અવગાહનાની અપેક્ષાએ तुझ्य छे. स्थितिनी अपेक्षाये यतुःस्थान पतित छे, वर्षा, गंध, रस, स्पर्शना શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy