SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू. ३. गतिद्वारमाश्रित्यात्पबहुत्वम् भावात्, तेभ्यः 'पच्चत्थिमेण विसेसाहिया' पश्चिमेन पश्चिमायां दिशि सिद्धाः विशेषाधिका भवन्ति, अघोलौकिकग्रामेषु मनुष्याणां प्राचुर्यात्, इति 'दारं ' दिग्द्वारं १ प्रथमम् समाप्तम् ||०२|| गतिद्वार वक्तव्यता ४७ मूलम् - एएसि णं भंते! नेरइयाणं तिरिक्खजोणियाणं देवा सिद्धाण य पंचगइ अणुवाएणं समासेणं कतरे कतरे - हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा मणुस्सा नेरइया असंखेज्जगुणा, देवा असंखेजगुणा, सिद्धा अनंतगुणा, तिरिक्खजोणिया अणतगुणा, एएसि णं भंते! नेरइयाणं तिरिखखजोणियाणं तिरिखखजोणीणं, मणुस्साणं मणुस्सीणं देवाणं देवीणं सिद्धाण य अट्ठगइ अणुवाएणं समोसेणं कयरे कयरेहिंतो अप्पा वा बहुया वा, तुला वा, विसेसाहिया वा ? गोयमा ! सव्वत्थोवाओ, मणुस्सीओ मणुस्सा असंखेज्जगुणा, नेरइया असंखेज्जगुणा, तिरिक्खजोणिणीओ असंखेज्जगुणाओ, देवा असंखेज्जगुणा, देवीओ संखेज्जगुणाओ, सिद्धा अनंतगुणा, तिरिक्खजोणिया अनंतगुणा । दारं २ ॥ सू० ३ ॥ आरों का विभाग नहीं है - सदा चतुर्थ आरे की सी स्थित रहती है) पश्चिम दिशा में उनसे भी विशेषाधिक हैं, क्योंकि अधोलौकिक ग्रामों में मनुष्यों की अधिकता होती है || २ || प्रथम दिग्द्वार समाप्त (२) गतिद्वार शब्दार्थ - (एएसि णं मंते ! नेरइयाणं तिरिक्ख जोणियाणं मणुસ્થિતિ રહે છે) પશ્ચિમ દિશામાં તેમનાથી પણ વિશેષાધિક છે, કેમકે અધાલેાકિક ગામેામાં મનુષ્યની અધિકતા હાય છે ! ૨ ૫ પ્રથમ દિન્દ્રાર સમાપ્ત (२) गति द्वार शब्दार्थ - (एएसि णं मंते ! नेरइयाणं तिखिखजोणियाणं मनुरसाणं देवाणं શ્રી પ્રજ્ઞાપના સૂત્ર :૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy