SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.४ असुरकुमाराणां पर्यायनिरूपणम् ५८१ पर्यवैः, उष्णस्पर्शपर्यवैः, स्निग्धस्पर्शपर्यवैः, रूक्षस्पर्शपर्यवैः, आमिनिबोधिकज्ञानपर्यवैः, श्रुतज्ञानपर्यवैः, अवधिज्ञानपर्यवैः, मत्यज्ञानपर्यवैः, श्रुताज्ञानपर्यवैः, विभड्गज्ञाऽपर्यवैः, चक्षुर्दर्शनपर्यवैः, अचक्षुर्दर्शनपर्यवैः, अवधिदर्शनपर्यवैश्च षट्स्थानपतिता भवन्ति तत् एतेनार्थेन नागकुमारादीनाम् अनन्ताः पर्थवाः प्रज्ञप्ताः ॥ सू० ३ ॥ पृथिवीकायिकादि पर्यववक्तव्यता मूलम्-पुढविकाइयाणं भंते ! केवइया पज्जवा पण्णता ? गोयमा! अणंता पज्जवा पण्णत्ता से केणट्रेणं भंते! एवं बुच्चइ पुढविकाइयाणं अणंता पज्जवा एण्णत्ता ? गोयमा ! पुढविकाइए पुढ. कायइयस्स दवट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्याए सिय हीणे सिय तुल्ले सिय अहिए। जइ होणे असंखिजइभागहीणे वा संखिजइभागहीनो वा संखिजगुणाहीणे, असंखिजगु. णहीणे वा अह अब्भहिए असंखिजईभागअमहिए वा संखिज्ज इभागअब्भहिए वा संखिजगुण अब्भहिए या ठिईए तिट्राणवडिए सिय हीणे सिय तुल्ले सिय अमहिए जइहीणे असंखिज. भागहीणे वा संखिजभागहीणे वा, संखिजगुणहीणे वा अह अभहिए असंखिज्जइभाग अब्भहिए वा संखिजइभाग अन्भहिए वा संखिजगुण अब्भहिए वा वण्णेहिं गंधेहिं रसेहि फालेहिं मइ अण्णाणपज्जवेहिं सुय अण्णाणपज्जवेहिं अचखुदसणपज्जवेहिं छद्राणवडिए । आउकाइयाणं भंते ! केवइया पन्जवा पण्णता ? गोयमा ! अणंता पजवा पण्णत्ता से केणणं भंते ! एवं पर्यायों, लघुस्पर्श पर्यायों, शीतस्पर्श पर्यायों, उष्णस्पर्श पर्यायों, स्निग्ध स्पर्श और रूक्षस्पर्श पर्यायों से तथा आभिनियोधिकज्ञान, श्रुतज्ञान, अवधिज्ञान, मत्यज्ञान श्रुताज्ञान, विभंगज्ञान, चक्षुदर्शन, अचक्षुदर्शन और अवधिदर्शन के पर्याय से षट्स्थानपतित हीनाधिक हैं । इस हेतु से नागकुमार आदि के अनन्त पर्याय हैं ॥३॥ આભિનિબેધિકજ્ઞાન, શ્રુતજ્ઞાન, અવધિજ્ઞાન, મત્યજ્ઞાન શ્રુતજ્ઞાન, વિર્ભાગજ્ઞાન, ચદશન, અચક્ષુદર્શન અને અવધિદર્શનના પર્યાયોથી પસ્થાન પતિત હીના ધિક છે. એ હેતુએ નાગકુમાર આદિના અનન્ત પર્યાય છે કે ૩ છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy