SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ५ सू.२ नैरयिकादीनां पर्यायनिरूपणम् वा भवति, तथा-'मुब्भिगंधपज्जवेहिं दुभिगंधपजवेहिं य छट्ठाणवडिए' सुरभिगन्धपर्यवैः दुरभिगन्धपर्यवैश्च षट्स्थानपतितो नैरयिको नैरयिकान्तरापेक्षया स्यात् होनः, स्यात् तुल्यः, स्यात् अभ्यधिको भवति; तत्र यदा हीनो विवक्षितस्तदा अनन्तभागहीनो वा, असंख्येयभागहीनो वा, संख्येयभागहीनो वा, संख्येयगुणहीनो वा, असंख्येयगुणहीनो वा, अनन्तगुणहीनो वा भवति, अथाभ्यधिको यदा विवक्षितस्तदा अनन्तभागाभ्यधिको वा, असंख्येयभागाभ्यधिको वा, संख्येभागाभ्यधिको वा, संख्येयगुणाभ्यधिको वा, असंख्येगुणाभ्यधिको वा, अनन्तगुणाभ्यधिको वा भवति, इति भावः। ___ 'तित्तरसपज्जवेहिं कडुयरसपज्जवेहि, कसायरसपज्जवेहि, अंबिलरसपज्जवेहि, महुररसपज्जवेहिं छट्ठाणवडिए' तिक्तरसपर्यवैः, कटुकरसपर्यवैः, कषायरसपर्यवैः, अम्लर सपर्यवैः, मधुररस पर्यवैश्च षट्स्थानपतितो नैरयिको नैरयिकान्तरापेक्षया स्यात् हीनो वा, स्यात् तुल्यो वा, स्याद् अभ्यधिको वा भवति, तत्र यदा हीनो विवक्षितस्तदा अनन्तभागहीनो वा, असंख्येयभागहीनो वा, संख्येयभागहीनो वा, संख्येयगुणहीनो वा, असंख्येयगुणहीनो वा, अनन्तगुणहीनो वा इसी प्रकार सुगन्ध और दुर्गन्ध के पर्यायों से भी एक नारक दूसरे नारक की अपेक्षा षट् स्थानपतित हीनाधिक होता है । अगर हीन है तो अनन्तभाग हीन होता है, असंख्यातभाग हीन होता है, संख्यातभाग हीन होता है, संख्यातगुण हीन होता है, असंख्यातगुण हीन होता है या अनन्तगुण हीन होता है । अगर अधिक होता है तो अनन्तभाग अधिक, असंख्यातभाग अधिक, संख्यात भाग अधिक, संख्यातगुण अधिक, असंख्यातगुण अधिक अथवा अनन्तगुण अधिक होता है। तिक्तरस के पर्यायों से, कटुकरस के पर्यायों से, कषायरस के पर्यायों से, आम्लरस के पर्यायों से एवं मधुररस के पर्यायों से भी એ રીતે સુગન્ધ અને દુર્ગન્ધના પર્યાયેથી પણ એક નારક બીજા નારકની અપેક્ષાએ છ સ્થાન પતિત હીનાધિક થાય છે. અગર હીન છે તે અનન્ત ભાગ હીન થાય છે, અસંખ્યાત ભાગ હીન થાય છે, સંખ્યાત હીન થાય છે. સંખ્યાત ગુણહીન થાય છે, અસંખ્યાત ગુણહીન થાય છે અગર અનન્ત ગુણ હીન થાય છે. અગર અધિક હોય છે તે અનન્ત ભાગ અધિક, અસંખ્યાત ભાગ અધિક સંખ્યાત ભાગ અધિક, સંખ્યાત ગુણ અધિક, અસંખ્યાત ગુણ અધિક થાય છે. તિક્ત રસના પર્યાયોથી, કટુક રસના પર્યાયોથી, કષાય રસના પર્યા આમ્લ રસના પર્યાથી તેમજ મધુર રસના પર્યાયથી પણ એક નારક બીજા શ્રી પ્રજ્ઞાપના સૂત્ર : ૨
SR No.006347
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1177
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy